SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे कोडीए पञ्चथिमिल्लं लवणसमुदं पुढे दो जोयणसयाई उद्धं उच्चत्तणं पण्णासं जोयणाइं उव्वेहेणं चत्तारि जोयणसहस्साइं दोणि य दसुत्तरे जोयणसए दस य एगूणवीसइभाए जोयणस्स विक्खंभेणं, तस्स बाहा पुरस्थिमपञ्चत्थिमेणं णव जोयणसहस्साइं दोणि य छावत्तरे जोयणसए णव य एगूणवीसईभाए जोयणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्रा पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पञ्चस्थिमिल्लाए जाव पुट्टा तेवपणं जोयणसहस्साई णब य एगतीसे जोयणसए छच्च एगूणवीसइभाए जोयणस्स किंचि विसेसाहिए आयामेणं, तस्स धणुं दाहिणेणं सत्तावण्णं जोयणसहस्साई दोणि य तेणउए जोयणसए दस य एगूणवीसइभाए जोयणस्त परिक्खेवेणं, रुयगसंठाणसंठिए सव्वरयणामए अच्छे उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिं य वणसंडेहिं संपरिक्खित्ते । महाहिमवंत स्स णं वासहरपव्वयस्स उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव णाणाविह पंचवण्णेहिं मणीहि य तणेहि य उवसोहिए जाव आसयति सयंति य ॥सू० ११॥ छाया-क्व खलु भदन्त ! जम्बूद्वोपे द्वीपे महाहिमवान् नाम वर्षधरपर्वतः प्रज्ञप्तः १, गौतम ! हरिवर्षस्य दक्षिणेन हैमवतस्य वर्षस्य उत्तरेण पौरस्त्यलवणसमुद्रस्य पश्चिमेन, पश्चिमलबणसमुद्रस्य पौरस्त्येन, अत्र खलु जम्बूद्वीपे द्वीपे महाहिमवान् नाम वर्षधरपर्वतः प्रज्ञप्तः, प्राचीन प्रतीचीनाऽऽयतः उदीचीन दक्षिणविस्तीर्णः पल्यङ्कसंस्थानसंस्थितः द्विधालवणसमुद्रं स्पृष्टः पौरस्त्यया कोटया यावत् स्पृष्टः पाश्चात्यया कोटया पाश्चात्यं लवणसमुद्र स्पृष्टः द्वे योजनशते ऊर्ध्वमुच्चत्वेन पञ्चाशतं योजनानि उद्वेघेन, चत्वारि योजनसहस्राणि द्वे च दशोत्तरे योजनशते दश च एकोनविंशतिभागान् योजनस्य विष्कम्भेण, तस्य बाहा पौरस्त्यपश्चिमेन नव योजनसहस्राणि द्वे च द्वा सप्तते योजनशते नव च एकोनविंशतिभागान् योजनस्य अर्द्ध भागं च आयामेन, तस्य जीवा उत्तरेण प्राचीनप्रतीचीनाऽऽयता द्विधा लक्णसमुद्रं स्पृष्टा पौरस्त्यया कोटया पौरस्त्यं लवणसमुद्रं स्पृष्टा पाश्चात्यया यावत् स्पृष्टा त्रिपञ्चाशतं योजनसहस्राणि नव च एकत्रिंशानि योजनशतानि षट् च एकोनविंशतिभागान योजनस्य किश्चिद्विशेषाधिकान् आयामेन, तस्य धनु दक्षिणेन सप्तपञ्चाशतं योजनसहस्राणि જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy