SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कार:सू० ३५ प्रकारान्तरेण भरतेति नामान्यर्थता __ छाया-भरतश्चात्र देवो महर्द्धिको महाद्युतिको यवत् पल्योपस्र्थाितकः परिवसति तत् एतेनार्थेन गौतम ! एवमुच्यते भरतं वर्ष २ इति । अदुत्तरं च खलु गौतम ! भरतस्य वर्षस्य शाश्वतं नामधेयं प्रज्ञप्तम् यन्न कदाचित् नासीत् न कदाचित् नास्ति न कदाचिन्न भविष्यति अभूच्च भवति च भविष्यति च ध्रुवम् नियतम् शाश्वतम् अक्षयम् अव्ययम् अवस्थितम् नित्यं भरतं वर्षम् ॥सू०३५॥ टीका---- "भरहे अ इत्थ" इत्यादि । 'भरहे अ इत्थ देवे' भरतश्चात्र अस्मिन् भारते देवः 'महिड्डीए महज्जुइए जाव पलियोवमटिइए परिवसई' महद्धिकः- महती ऋद्धिः- विभवादि सम्पत् यस्य स तथाभूतः, तथा- महाद्युतिकः- महती द्युतिः कान्ति यस्य स तथाभूतः, यावत् पल्योपमस्थितिकः-- पल्योपमस्थिति यस्य स तथाभूतः परिवसति, अत्र यावत्पदात् महायशस्कः महामौख्यो महाबलः इति ग्राह्यम् ‘से एएणटेणं गोयमा !' तद् भरतेति नाम 'एतेनार्थेन गौतम' ‘एवं वुच्चइ भरहे वासे २ इति' एवमुच्यते भरतं वर्ष भरतं वर्षमिति । यौगिकयुक्त्या नाम उक्तम् । अथ तदेव रुढया दर्शयति 'अदत्तरं च णं गोयमा' अदृ तरम् अथापरम् चः समुच्चये 'ण' वाक्यालंकारे हे गौतम ! 'भरहस्स वासस्स सासए णामधिज्जे पण्णत्ते' भरतस्य वर्षस्य शाश्वतं नामधेयं प्रकारांतर से " भरतक्षेत्र नाम होने का कथन'भरहे अ इत्थ देवे महिड्ढीए महज्जुईए जाव' -इत्यादि सू० ३५ टोका--'भरहे अ इत्थ देवे " इस भरत क्षेत्र में भरत नाम का देव जो कि (महि इढीए महज्जुइए जाव पलिओवमट्ठिइए परिवसइ) महती विभवादिरूप सम्पत्तिवाला है। महती शारीरिक कान्ति और आमरणों की प्रभा से जो सदा प्रकाशशील रहता है यावत् जिसकी १ पल्योपम की स्थिति है-रहता है। यहां यावत्पद से महायशस्कः महासौख्यः, महाबलः" इन विशेषणपदों का ग्रहण हुआ है । ( से एएणट्रेणं गोयमा ! एवं वुच्चइ भरहे वासे २ ) इस कारण हे गौतम ! भरतक्षेत्र ऐसा नाम मैंने इस क्षेत्र का कहा है। इस तरह यौगिक रीति से नाम प्रकट कर अब सूत्रकार रूढो से इसका ऐसा नाम प्रकट करते हैं (अदुत्तरं च णं गोयमा ! भरहस्स वासस्स प्रजासतरथी “सरत क्षेत्र नाम प्रसिद्ध थयु-ते सगे-४थन" " भरहे अ इत्थ देवे महिड्ढए महज्जुईए जाव' इत्यादि सूत्र-३५॥ टी -(भरहे अ इत्थ देवे) भरत क्षेत्र मरत नाम हेव (महिड्ढीए महज्जुइए जाव पलिओवमट्टिइए परिवसइ) महती विमा ३५ सम्पत्तिथा युत छ, महती શારીરિક કાંતિ અને અભણની પ્રભાથી જે સર્વદા પ્રકાશીત રહે છે વાવત જે ની પોપમ न स्थिति छ-निवास ४२ छ मडी यावत् ५४थी “ महायशस्फः, महासौख्यः, महाबलः" से विशेष पहोनु ग्रहण थयु छ. (से एएणढे णं गोयमा ! एवं बुच्चइ भरहे वासे २) એથી હે ગૌતમ ! ભરત ક્ષેત્ર એવું નામ મેં આ ક્ષેત્રનું કહ્યું છે આ પ્રમાણે યૌગિક शतिथी नाम ४८ उरीन हवे सूत्र५२ ३ढिथी मेनु नाम ४८ ६२ . (अदुत्तरं च णं गोयमा ! भरहस्स वासस्स सासए णामधिज्जे पण्णत्ते ) गौतम ! १२तक्षेत्र मे नाम જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy