SearchBrowseAboutContactDonate
Page Preview
Page 962
Loading...
Download File
Download File
Page Text
________________ ९५० जम्बूद्वीपप्रज्ञप्तिसूत्रे पोठात् पौरस्त्येन त्रिसोपानप्रतिरूपण प्रत्यवरोहति अवतरति अत्र यावत्पदात् द्वात्रिशता ऋतुकल्याणिका सहस्त्रैः द्वात्रिंशता जनपदकल्याणिकासहस्त्रैः द्वात्रिशता द्वात्रिंशब्द?ः एतेषां संग्रहः व्याख्यानं तु एतेषाम् अव्यवहितपूर्वसत्रे एव द्रष्टव्यम् 'पच्चो. रुहिता' प्रत्यवरुह्य अवतीर्य 'अभिसे यमंडवाओ पडिणिक्खमइ' स भरतः अभिषेकमण्डपात् प्रतिनिष्कामति निर्गच्छति 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य निर्गत्य 'जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छई' यत्रैव अभिषेक्यम् अभिषेकयोग्यं हस्तिरत्न प्रधानपट्टहस्तिनं तत्रैव उपागच्छति 'उवागच्छित्ता' उपागत्य 'अंजन गरिकूडसन्निभं गयवई जाव दुरुढे , अञ्जनगिरिकूटसन्निभम्-अजनपशृङ्गसदृशम् सादृश्यञ्च कृष्ण वर्णत्वेन उच्चत्वेन च बोध्यम् गजपति पट्टहस्तिनं यावद दूरूढः आरूढः अत्र यावत्पदात् नरपतिरिति ग्राह्यम् 'तए णं तस्स भरहस्स रणो बत्तीसं रायसहस्सा अभिसेयपेढाओ उत्तरिलेणं तिसोवाणपडिरूवएणं पचोरुहति' ततः खलु तदनन्तरं किल तस्य भरतस्य राज्ञः द्वात्रिंशद्राजसहस्राणि अभिषेकपोठात् औत्तराहेणत्रिप्तोपानप्रतिरूपकेणप्रत्यवरोहन्ति नाटकों के साथ २ वे उस अभिषेक पीठ से पूर्व के त्रिसोपान प्रतिरूपक से होकर नीचे उतरे यहां यावत् पद से जितना भी ऋतुकल्याणिका कन्याजन आदिरूप परिकर उनके साथ था वह सब गृहीत हुआ है । (पच्चोरुहिता अभिसेयमंडवाओ पडिणिक्खमइ) और उतर कर वे उस अभिषेक मन्डप से बाहर आये (पडिणिक्खमित्ता जेणेव आभिसेक्क हैधिरयणे तेणेव उवागच्छइ) और बाहर आकर वे जहां पर आभिषेक्य हस्तिरत्न खड़ा था वहां पर आये (उवागच्छिता अंजणगिरिकूडसणिभं गयवई जाव दूरूढ़े) वहां आकर वे उस अंजन गिरि के शिखर जैसे हस्तिरत्न पर यावत् चढगये-बैठ गये यहां यावत्पद से "नरपति" पद का ग्रहण हुआ है। (तएणं तस्स भरहस्स रण्णो बत्तीसं रायसहस्सा अ. मिसेयपेढाओ उत्तरिल्लेणं तिसोवाणपडिरूवएण पच्चोरुहति) इसके वाद ३२ हजार राजाजन उस अभिषेकपीठ से उत्तर दिग्वर्ती त्रिसोपान प्रतिरूपक से होकर नीचे उतरे ॥ (तएणं पडिलवण पच्चोरुहति) Bायत्री -२ननी साथ-साथे यापन गरे। नानी साथસાથે તેઓ તે અભિષેક પીઠ ઉપરથી પૂર્વના ત્રિ-સો પાન પ્રતિરૂપક ઉપર થઈને નીચે ઉતર્યા. અહીં યાવત્ પદથી જેટલું જતુ કલ્યાણિકાઓ વગેરે પરિકર તેમની સાથે હતે ते सहीत थये छे. (पच्योरुहिता अभिसेयमंडवाओ पडिणिक्खमइ) मने तशनते। aमनिष भ७५मांधी महा२ माल्या. (पडिणिक्यमिता जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ) भने महार मावीनतम यो मालिषेश्य हस्तिनात त्यां माया. (उवागच्छित्ता अंजणगिरिकूडसण्णिभं गयवई जाव दुरुढे) त्यां मापा तयात અંજનગિરિના શિખર સદશ હસ્તિરત્ન ઉપર યાવતું આરૂઢ થયા બેસી ગયા. અહીં યાવત્ पहथा नरपति" पहनु अ ययुछे. (तएणं तस्स भरहस्स रण्णो बत्तीस राय सहस्साअभिसेयपेढ़ाओ उत्तरिल्लेणं तिसोवाणपडिरूवपणं पच्चोरुहति) त्या२ मा ३२ हर રાજાએ તે અભિષેક પીઠ ઉપરથી ઉત્તર દિગવતી ત્રિપાન પ્રતિરૂપક ઉપર થઈને નીચે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy