SearchBrowseAboutContactDonate
Page Preview
Page 961
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारःसू० ३१ भरतराज्ञः राज्याभिषेकविषयकनिरूपणम् ९४९ उच्छुल्कम उत्करम् उत्कृष्टम् अदेयम् अमेयम् अभटप्रवेशम् अदण्डकुदण्डिमम् अधरिमम् गणिकावरनाटकीयकलितम् अनेकतालाचरानुचरितम् अनुध्दूतमृदङ्गम् अम्लानमाल्यदामानम्, प्रमुदितप्रक्रीडितसपुरजनजानपदम्, विजयवैजयिकम् इति ग्राह्यम् , तत्र शङ्गाटकं 'सिंघाडा' इति भाषा प्रसिद्ध जलजफलं तदाकारं स्थानं त्रिकोणमित्यर्थः, त्रिकम्मिलितत्रिमार्गस्थानम्२,चतुष्कम् यत्र चत्वारो मार्गाःमिलन्ति तत् 'चोराहा' इति भाषाप्रसिद्धम् ३, चत्वरम् -- बहुमार्गसंमेलनस्थानम् चतुर्मुखम्-चतुरिस्थानम् आगन्तुका दीनां विश्रामस्थानम् ५, महापथा राजमार्गः ६,पन्थाः रथ्यामार्गः तेषु सप्तम स्थानेषु ते कौटुम्बिकापुरुषाः पट्टहस्तिस्कन्धारूढाः सन्तः उच्छुल्कमित्यादि विशेषणविशिष्टं द्वादशसंवत्सरिक राज्याभिषेकोपलक्षकं प्रमोदम् उत्सवं घोपयन्ति उच्चस्वरेण सर्वजनान् अवबोधयन्तीत्यर्थः 'घोसित्ता' घोषयित्वा 'एयमाणत्तियं पच्चप्पिणंति' ते कौटुम्बिकापुरुषाः एताम् उक्त प्रकारिकाम् आज्ञप्तिकां राज्ञे भरताय प्रत्यपर्यन्ति समर्पयन्ति। अथ भरतो यत्कृतवान् तदाह 'तए णं से' इत्यादि । 'तएणं से भरहे राया महया महया रायाभिसेएणं अभिसित्ते समाणे सीहासणाओ अब्भुढेई' ततः खलु तदनन्तरं किल स भरतो राजा महता महता राज्याभिषेकेण अभिषिक्तः सन् सिंहासनात् अभ्यु. त्तिष्ठति 'अब्भुद्वित्ता' अभ्युत्थाय 'इत्थिरयणेणं जाव णाडगसहस्से हि सद्धि संपरिखुडे अभिसेयपेढाओ पुरथिमिल्लेण तिसोवाणपडिरूवएणं पच्चोरुहंति' स्त्रीरत्नेन सुभद्रया यावत् नाटकसहस्त्रैः सार्द्ध संपरिवृतः संपरिवेष्टितः सन् स भरतो राजा अभिषेकसिंघाडे के आकर का जो मार्ग होता है उसका नाम शृङ्गाटक है जहां पर तीन मार्ग आकर मिलते हैं उसका नाम त्रिक है. जहां पह चार रास्ता आकर मिलते है उसका नाम चतुष्क है. इसे चौराहा कहते हैं। अनेक मार्ग जहां पर आकर मिलते हैं उसका नाम चत्वर है जिस स्थानमें चार द्वार होते हैं उसका नाम चतुर्मुख है. राजमार्ग का नाम महापथ है गलिमार्ग का नाम पथ हैं (तएणं से भरहे राया महया २ रायाभिसेएणं अभिसित्ते समाणे सीहासणाओ अब्भुदेइ) भरत राजा जब उनका राज्य के योग्य अभिषेक से अभिषेक हो चुका तब वे सिंहासन से उठे और (अम्भुद्वित्ता इत्थिरयणेण जाव णाडग सहस्सेहिंसद्धिं संपरिबुडे अभिसेयपीठाओपुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति) उठकर स्त्रीरत्न के साथ २ यावत् हजारों પૂર્વોક્ત વિશેષણ સંપન્ન ઉત્સવ યે જવાની ઘોષણા કરવા લાગ્યા. શિઘડાના જેવો આકાર જે માગને હોય તેનું નામ શૃંગાટક કહેવામાં આવે છે. જ્યાં ત્રણ માર્ગે આવીને મળે છે, તેનું નામ ત્રિક છે, અને ચારમાર્ગ મળે તેનું નામ ચતુષ્ક છે. એને ચકલે પણ કહે છે. અનેક માર્ગો જયાં આવીને મળે છે. તેનું નામ ચત્વર છે. જે સ્થાનમાં ચાર દ્વાર હોય છે, તેનું નામ ચતુર્મુખ છે. રાજમાર્ગનું નામ મહાપથ છે. ગલીના भागन नाम ५५ छे. (तएणं से भरहे राया महया २ रायाभिसेएणं अभिसित्ते समाणे सीहासणाओ अन्भुइ) २सने ये सेवी मभिषे विधिथी भरत राना राज्यामिषे थ६ गया त्यारे तस। सिंहासन ५२थी अमा थय। मन (अब्भुद्वित्ता इत्थिरयणे ण जाव णाडगसहस्सेहिं सद्धि संपरिखुडे अभिसेयपीढाओ पुरथिमिल्लेयेण तिसोवाण જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy