SearchBrowseAboutContactDonate
Page Preview
Page 959
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४०३वक्षस्कारःसू० ३१ भरतराज्ञः राज्याभिषेकविषयकनिरूपणम् ९४७ लितम् अनेक तालाचरानुचरितम् अनुध्दतमृदङ्गम् अम्लानमाल्यदामानम् प्रमुदित प्रक्रीडितसपुरजनजानपदम् विजयवैजयिकम् इति ग्राहयम् पुनः कीदृशमुत्सवम् अधरिमम् न विद्यते धरिमम् कस्यापि ऋणद्रव्यं यस्मिन् स तथाभूतस्तम् अयम्भावः उत्तमर्णाघम भ्यां परस्परम् ऋणनयनार्थ न विवदनीयम् उत्सवेऽस्मिन् राजगृहात् देयद्रव्यं नीत्वा अधमणेन उत्तमाय दातव्यमिति, पुनः कीदृशम् गणिकावरनाटकीयकलितम् गणिकावरैः विलासिनीप्रधानैः नाटकीयैः नाटकप्रतिबद्धपात्रः कलितः शोभितो यः स तथा भूतस्तम् चतुर्गणिकायुक्तमुत्सवं कुरुत न तु व्यभिचारार्थम् अनेकतालाचरानुचरितम् अनेके ये तालाचराः प्रेक्षाकारि त्रिशेषास्तैरनुचरितः आसेवितो यः उत्सवः स तथाभूतस्तम् तथा अनूद्भूतमृदङ्गम् अनु आनुरूप्येण मृदङ्गसम्बन्धिविधिना उध्दूताः कलाकौशलदर्शनार्थम् ऊर्ध्व क्षिप्ताः मृदङ्गाः यस्मिन् स तथा भूतस्तम् मृदंगादिवाद्ययुक्तम् तथा अम्लानमाल्यदामानम् अम्लानानि म्लानरहितानि माल्यदामानि पुष्पमालाः यस्मिन् स तथाभूतस्तम् अभिनवमालायुक्तमुत्सवं कुरुत इत्यर्थः पुनः कीदृशम् प्रमुदितप्रकोडित सपुरजनजानपदम् प्रमुदिताः सानन्दा प्रकोडिता तत्र क्रीडितुमारब्धाः सपुरजनाः अयोवर नाटकीयकलितम्, अनेकतालाचरानुचरितम्, अनुफ़्तमृदङ्गम्, अग्लानमाल्यदामानम्, प्रमुदितप्रक्रीडितसपुरजनजानपदम् , विजयवैजयन्तीकम् " इस पाठ का ग्रहण हुवा है इस गृहीत पाठ का भाव यह है ऋणदाता और ऋणगृहीता इन दोनों को अपना ऋण वसूल करने के लिये परस्पर में लड़ाइ झगडा करना या उसपर कचहरी में जाकर अभियोग दायर करना ये सब बाते १२ वर्ष तक बन्द कर दी गई है. कर्जदार अपने कर्ज को चुकाने के लिये राज्य कोष से पैसा ले जावे और ऋण दाता के ऋण की पूर्ति कर देवे गणिकाजनों द्वारा १२ वर्ष तक जनता इस उत्सव में मनमाना उत्सव करावे कोइ इनके साथ व्यभिचारक्रिया न करें अनेक प्रेक्षाकारी विशेषों से यह उत्सव आसेवित होता रहे. अपनी अपनी कला मे कुशलता दिखाने के लिये मृदङ्गवादक जन खूब जिस प्रकार से बजाने में उनको वादन कुशलता प्रगट होसके इस प्रकार प्रकट करने में स्वतन्त्र हैं. इस उत्सव में पुष्प मालाओं का प्रचुर मात्रा में उपयोग किया तालाचरानुवरितम्, अनुद्धृतमृदङ्गम् , अम्लानमाल्यदामानम् , प्रमुदितप्रकीडितसपुरजन. जानपदम् विजयवैजयन्तिकम् ” मे ५४ ड य छे. मे गडीत पहना भाव मा પ્રમાણે છે–ાણ દાતા અને ઋણ ગૃહીતા એ બનેને જણ વસૂલી માટે પરસ્પર લડવું. કેટમાં ફરિયાદ કરવી અને કેસ દાખલ કર, એ સર્વ વાતે ૧૨ વર્ષ સુધી સ્થગિત કરવામાં આવી છે. કદાચ પિતાના કર્જને ચુકવવા માટે રાજ્ય કોષથી નાણા લઈ જઈશકે છે અને આમ ઋણ દાતાના અણની પૂર્તિ કરી દેવી. ગણિકાઓ વડે ૧૨ વર્ષ સુધી જનતાના આ ઉત્સવમાં ઈરછા મુજબ ઉત્સવા આચાજિત કરાવડાવે. કોઈ તેમની સાથે વ્યભિચાર કરે નહી. અનેક પ્રેક્ષાકારી વિશેષેથી એ ઉત્સવ આસેવિત થાય. પિત પિતાની કળામાં કુશળતા બતાવવા માટે મૃદંગ વાદકે જે રીતે વગાડવાથી તેમની કુશળતા પ્રકટ થાય તે રીતે વગાડીને કુશળતા બતાવી શકે છે. એ ઉત્સવમાં ફૂલની માળાઓનો પ્રચુર માત્રામાં ઉપયોગ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy