SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका त ०३वक्षस्कारःसू० ३० भरतराज्ञः राज्याभिषेकविषयकनिरूपणम् ९१५ अथ विचारोत्तरकालिककार्यमाह -'संपेहित्ता'इत्यादि 'संपेहित्ता' सम्प्रेक्ष्य विचार्य 'कल्लं पाउप्पभाअए जाव जलंते' कल्ये आगामिनि प्रभाते प्रादुष्प्रभाते प्रभायुक्ते यावद् ज्वलिते सूर्ये प्रकाशिते सतीत्यर्थः जेणेव मज्जणघरे जाव पडिणिक्खमई' यत्रैव मज्जनगृहं स्नानगृहं यावत प्रतिनिष्क्रामति निर्गच्छति स भरतः, अत्र यावत्पदात् प्रविशति निमज्जति निमज्ज्य इति ग्राह्यम् 'पडिणिक्क्षमित्ता' प्रतिनिष्क्रम्य निर्गत्य, 'जेणेव बाहिरिया उबदाणसाला जेणेव सीहासणे तेणेव उवागच्छइ' यत्रैव बाह्या उपस्थानशाला सभामण्डपः यत्रैव सिंहासनं तत्रैव उपागच्छति 'उवागच्छित्ता' उपागत्य 'सीहासणवरगए पुरत्थाभिमुहे णिसीयइ' सिंहासनवरगतः पौरस्त्याभिमुखो निषीदति सिंहासने उपविशति स भरतः ‘णिसोइता' निषद्य-उपविश्य “सोलसदेवसहस्से" षोडशदेवसहस्राणि देवानित्यर्थः 'बत्तीसं रायवरसहस्से' द्वात्रिंशतं राजवरसहखाणि द्वात्रिंशतं सहस्त्राणि राजवरान् इत्यर्थः 'सेणावइरयणे जाव' सेनापतिरत्नं यावत् पुरोहितरत्नम् अत्र यावत्पदाद् गाथापतिरत्नं बर्द्धकिरत्न मितिग्राह्यम् 'तिण्णि सढे असए 'त्रीणि षष्टानि-षष्टयधिकानि सूपशतानि अत्र जावेगी, तब यह राज्याभिषेक का कार्य प्रारम्भ कराऊंगा (जेणेव मजणधरे तेणेव उवागच्छ। जाव पडिणिक्खमइ) दूसरे दिन जब प्रातः काल हो गया और सूर्य की प्रभा फैल गइ तब वे भरत राजा जहां पर स्नान गृह था वहां पर गये वहां जाकर उन्होंने अच्छी तरह से स्नान किया और स्नान करके फिर वे स्नानशाला से बाहर आगये बाहर आकर के वे (जेणेवबाहिरिया उवाणसाला जेणेव सीहासणे तेणेव उवागच्छइ) जहाँ पर बाह्य उपस्थानशाला थी और जहां पर सिंहासन था वहां पर गये (उवागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे णिसीयइ) वहां जाकर वे पूर्व दिशा की ओर मुँह करके बैठ गये (णिसीइत्ता सोलसदेवसहस्से बतीसं रायवरसहस्से सेणावइरयणे जाव तिण्णिसद्विसूअसए अद्वारससेणिप्पसेणीओ अण्णेय बहवे राईसर तलवर जाव सत्थवाहप्पभिईओ) बैठ कर उन्होंने १६ हजार देवों को ३२ हजार श्रेष्ठ राजाओं को सेनापति रत्न को, यावत् पुरोहित रत्न को गाथापति रत्न को तोनसौ ६० रसवतीकारकों થશે અને સૂર્યના કિરણે ચોમેર પ્રસરી જશે ત્યારે આ રાજ્યાભિષેકનું કાર્ય પ્રારંભ કરાવી શ (जेणेव मज्जणधर तेणेव उवागच्छइ जाव पडिणिक्खमइ) भीक से न्यारे सवार थयु અને સૂર્યની પ્રભા પ્રસરી ગઈ ત્યારે તે ભરત રાજા જ્યાં સ્નાન ગૃહ હતું ત્યાં ગયા. ત્યા જઈને તેણે સારી રીતે સ્નાન કર્યું. સ્નાન કરીને પછી તે સ્નાન શાલામાંથી બહાર આવ્યા. बहार मावी ने (जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छद) यां मा ७५स्थान शाखाहती भने यो सिंहासन तुत्य गया. (उचाईच्छ ता सीहासण बरगए पुरस्थाभिमुहे णिसीयइ) त्यां धन ते पू हा त२५ भुमरीन मेसी गया. (fणसीइता सोलसदेवसहस्से बत्तीसं रायवरसहस्से सेणाचइरयणे जाव तिणि सट्ठिस्यसए अट्ठारस सेणिप्पसेणिओ अण्णेय बहवे राईसर तलवर जाव सत्थवाहप्पभिइओ) मेसीने તેમણે ૧૬ હજાર દેવને, ૩૨ હજાર શ્રેષ્ઠ રાજાઓને, સેનાપતિ, રત્નને, યાવત્ પુરે હિત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy