SearchBrowseAboutContactDonate
Page Preview
Page 906
Loading...
Download File
Download File
Page Text
________________ ८९४ जम्बूद्वीपप्रज्ञप्तिसूत्रे कौटुम्बिकपुरुषान् शब्दयति आह्वयति 'सदावित्ता' शब्दयित्वा आय 'तहेव जाव' तथैव पूर्ववदेव यावत् अत्र यावत्पदात् आभिषेक्यगजपतिसज्जीकरणमज्जनगृहस्नानकरणादि रूपः सर्वो आलापको ग्राह्यः तदनन्तरम् 'अंजणगिरिकूडसण्णिभं गयवई गरवई दूरूढे' अजनगिरिकूटसन्निभम्-अजनपर्वतशृङ्गसदृश्यं सादृश्यं च उच्चत्वेन कृष्णवर्णत्वेन च बोध्यम् गजपतिम्, पट्टहस्तिनं नरपतिः राजा भरतः दरूढः आरूढः 'तं चेव सव्वं जहा हेटा' तदेव सर्व तथा वक्तव्यम् यथा 'हेढा' अधस्तनपूर्वसूत्रे यादृशसामग्रीविशिष्टस्य विनीतातो गमनसमये वर्णन कृतं तथाऽत्रापि प्रवेशे वक्तव्यम् इत्यर्थः, अत्र विशेषमाह ‘णवरं णव महाणिहिओ चत्तारि सेणाओ ण पविसति सेसो सोचेव गमो जाव णिग्घोसणाइएणं विणीयाए रायहाणोए मज्झं मज्झेणं जेणेव सए गिहे जेणेव भवणवरवडिंसगपडिदुवारे तेणेव पहारेत्थ गमणात्' नवरम् अयं विशेषः नैसदिशतान्ताः नव महानिधयो न प्रविशन्ति तेषां मध्ये एकैकस्य निधेविनीताप्रमाणत्वात् भो देवानुप्रियो ! तुम आभिषेक्य हस्तिरत्न को सज्जित करो इत्यादि पूर्वकथित सब कथन जैसा कि पहिले कहा जा चुका है वह सभी कथन यहां पर मज्जनगृह प्रवेश, स्नान करने तक का ग्रहण कर लेना चाहिये उसके बाद वह (अन्जनगिरिकूडसविणभं गयवइ णरवइ दूरूढे) नरपति श्री भरत महाराजा उस अजनगिरि के जैसे गजपति पर आरूढ हो गया (तं चेव सव्वं जहा हेद्वा) यहां अब सब वर्णन जैसा विनीता राजधानी से विजय करने को निकलते समय पीछे किया जा चुका है. इसी तरह का वह सब कथन यहां प्रवेश करते समय भी कह लेना चाहिये. (णवरं णवमहाणिहिओ चत्तारि सेणाओ ण पविसंति सेसो सो चेव गमो जाव णिग्धोसणाइएणं विणीयाए रायहाणीए मज्झं मझेणं जेणेव सए गिहे जेणेव भवणवरवडिंसगपडिदुवारे तेणेव पहारेत्थ गमणाए) परन्तु प्रवेश करते समय इतनी विशेषता हुई कि विनीता राजधानी में महानिधियों ने प्रवेश नहीं कियाक्यों कि एक एक महानिधि का प्रमाण विनीता राजधानी के बराबर था. अतः वहां उन्हें स्थान पोताना मिथाने मेसाच्या(सहावित्ता एवं वयाली)यासावीनतमन माप्रमाणे ह्य હે દેવાનુપ્રિ તમે આભિષેક્ય હસ્તિરન ને સજિજત કરો વગેરે સર્વકથન પહેલાં મુજબ જઅત્રે પણ સમજવું. અહીં મજજન ગૃહમાં પ્રવેશ તથા સ્નાન કરવા સુધીને પાઠ સંગૃહીત થયેલે છે, असम त्या२माह ते(अंजनगिरीकूडसण्णिम गयवई णरवई दूरूढे)न२५ति भरत ते मन GR सदृश पति ७५२ मा३८ ५ गया. (तं चेव सव्वं जहा हेट्ठा)डी हवे मधु पारीन જેવું વિનીતા રાજધાની થી નિકળતી વખતે-વિજય મેળવવા માટે પહેલાં સ્પષ્ટ કરવામાં આવ્યું છે. તેવું જ તે બધું કથન અહીં પ્રવેશ કરતી વખતે પણ પૂર્વકથન પ્રમાણે યથાર્થ સમજીલેવું જોઈએ (णवरं णव महाणिहिओ चत्तारि सेणाओण पविसंति सेसो सो चेव गमो जाव णिग्घोसणाइएणं विणीयाए रायहाणीए मज्झ मज्झेणं जेणेव सए गिहे जेणेव भवणवरवडि सगपडिदुवारे तेणेव पहारेत्थ गमणाए) ५५३ प्रवेश ४२ती मते मारली पात विशेषयविनीता २४धानीमा भई। નિધિઓએ પ્રવેશ કર્યો નહીં. કેમકે એક-એક મહાનિધિનું પ્રમાણ વિનીતા રાજધાનીની બરાબર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy