SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ.३वक्षस्कारःसू० २९ राजधान्यां श्री भरतकार्यदर्शनम् ८९३ दर्यमान दक्षिणहस्तेन बहूनां नरनारी सहस्राणाम् अञ्जलिमालासहस्राणि प्रतीच्छन् प्रतीच्छन् भवनपति सहस्राणि समतिकमन् समतिक्रमन् तन्त्रीतलतालत्रुटितगीतवादितरवेण मधुरेण मनोहरेण मञ्जुज्जुनाघोषेण अप्रतिबुध्यमानः अप्रतिबुध्यमानः यत्रैव स्वकं गृहं यत्रैव भवनवरावतंसकस्य द्वारं तत्रैवोपागच्छति उपागत्य आभिषेक्य हस्तिरत्नं स्थापयति स्थापयित्वाआभिषेक्यात् हस्तिरत्नात् प्रत्यवरोहति प्रत्यवरुह्य षोडषदेवसहस्रान् सत्कारयति सम्मानयति सत्कार्य सम्मान्य द्वात्रिंशतं राजसहस्रान् सत्कारयति सम्मानयति सत्कार्य सम्मान्य सेनापतिरत्नं सत्कारयति सम्मानर्यात सत्कार्य सम्मान्य एवं गाथापतिरत्न वर्द्धकिरत्नं पुरोहितरत्नं सत्कारयति सम्मानयति सत्कार्य सम्मान्य त्राणि पष्टानि सूपशतानि सत्कारयति सम्मानयति सत्कार्य सम्मान्य अष्टादश श्रेणिप्रश्रेणीः सत्कारयति सम्मानयति सत्कार्य सम्मान्य अन्यानपि बहून् राजेश्वर यावत् सार्थबाहप्रभृतीन् सत्कारयति सम्मानयति सत्कार्य सम्मान्य प्रतिविसर्जति । स्त्रीरत्नेन द्वात्रिंशता ऋतुकल्याणिकासहस्त्रैः द्वात्रिशता जनपदकल्याणिका सहस्त्रैः द्वात्रिशताः द्वात्रिंशद्वद्ध नाटकसहस्त्रैः सार्द्ध सम्परिवृतो भवनव रावतंसकम् अत्येति यथाकुबेरो देवराज इव कैलासशिखरिश्रंगभूतमिति । ततः खलु स भरतो राजा मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनं प्रत्युपेक्ष्यते प्रत्युपेक्ष्य यत्रैव मज्जनगृहं तत्रैव उपागच्छति उपागत्य यावत् मज्जनगृहात् प्रतिनिष्कार्मात प्रतिनिष्क्रम्य यत्रैव भोजनमण्डपस्तस्त्रैव उपागच्छति उपागत्य भोजनमण्डपे सुखासनवरगतः अष्टमभक्त पारयति पारावित्वा उपरिप्रासादवरगतः स्फुरद्भिः मृदङ्गमस्तकैःद्वात्रिशद्वद्ध र्नाटकै रूपलाल्यमान उपलाल्यमानःउप नृल्यमानः उपनृत्यमानः उपगीयमान उपगीयमानः महता यावत् भुजानो विहरति।। सू०२९ ।। टीका-"तएणं से” इत्यादि । 'तएण से भरहे राया अट्ठमभत्तंसि परिणममाणंसि पोसहसालाओ पडि णिक्खमई' ततः खलु तदनन्तरं किल षडूखण्डाधिपतिः स भरतो राजा अष्टमभक्ते परिणमति सति परिपूर्णे जायमाने सति पौषधशालातः प्रतिनिष्कामति निर्गच्छति 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य निर्गत्य 'कोडुबियपुरिसे सदावेई' राजधानी में भरत का कर्तव्य(तएणं से भरहे राया अट्ठमभत्तंसि परिणममाणंसि-इत्यादि सूत्र-२९ टीकार्थ-(तएणं से भरहे राया) इसके बाद वह श्री भरत महाराजा (अदमभत्तंसि परिणममाणंसि) अट्ठमभक्तको तपस्या समाप्त हो जाने पर (पोसहसालाओ पडिणिक्खमइ) पौषधशाला से बाहर निकला (पडिणिक्खमित्ता) और बाहर निकल कर (कौटुंबियपुरिसे सद्दावेइ) उसने अपने कौटुम्बिक पुरुषों को बुलाया (सहावित्ता एवं वयासी) बुलाकर उनसे ऐसा कहा રાજધાનીમાં ભારતનું કર્તવ્ય (तषण से मरहे राया अट्ठमभत्तं सि परिणममाणंसि) इत्यादि सूत्र --२९॥ टीथ -(तएणं से भरहे राया) त्या२ मा ते भरत २० (अट्ठमभत्तं सि परिणममाण सि) मष्टम भनी तपस्या पूरी त पछी (पोसहसालाओ पडिणिक्खमइ) पौषधशालामाथी महा नायो (पडिणिक्खमित्ता) भने पहा२ नीजी (कोडुबियपुरिसे सहावेइ) ते જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy