SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारःसू०२७ दक्षियर्द्धगतभरतकायेवर्णनम् ८५९ दवत् एतावद्गद्यादि चतुष्कपदबद्धस्य वा उत्पत्तिः शङ्खनामनि महानिधौ भवति । तथा त्रुटिताङ्गानांच तूर्याङ्गानां सर्वेषां गेयपदेन कथितानां वा तथा वाद्यभेदभिन्नाना मुत्पत्तिः शखे महानिधौ भवतीति । यदा चक्रवर्ती स्त्र विजयं करोति तदनन्तरं गंगामुखवासिनो नवनिधयश्चक्रवर्तिनो भाग्योदयात् पातालमार्गेण चक्रवमधिष्ठितग्रामे आगत्य वसंति तथा यदा चक्रवर्तिनां प्रयोजनं जायते तदा ते निधयश्चक्रवर्ति पार्श्व भजन्ते तानेव निधीन् साधारणप्रकारेण अतः परं निरूपयन्नाह -'चकट' इत्यादि। तत्र चकाष्टप्रतिष्ठानाः प्रत्येकमष्टसु चक्रेषु प्रतिष्ठानम् अवस्थानं येषां ते तथा, यत्र यत्र वायन्ते तत्र तत्र अष्टचक्रप्रतिष्ठिता एव वहन्ति, अत्र अष्टपदं चक्रशब्दात् पूर्व प्रयोक्तव्यं पर प्रयोगः प्राकृतत्वादवसेयः अष्टोत्सेधाश्च अष्टौ योजनानि उत्सेधः उच्चस्त्वं येषां ते तथा नव च योजनानीति गम्यते विष्कम्भाः विष्कम्भेण विस्तारेण नवयोजन विस्तारा इत्यर्थः, द्वादशयोजनानि दीर्घाः आयामाः मञ्जूषावत्संस्थिताः जाह्नव्याः बहुल होता है । वह चौर्णकाव्य है । इस आठवी शङ्ख निधि में हो समस्त प्रकार के बाजों की उत्पत्ति होती है । जब चक्रवर्ती विजय प्राप्त करने को निकलता है तब गंगा मुखवासी ये नौ निधियां चक्रवर्ती के भाग्योदय से पाताल मार्ग से आकर चक्रवर्ती के रास्ते में आनेवाले ग्राम में आकर वस जाती है । और जब चक्रवर्ती को कोई मतलब हांसिल करना होता है काम पड़ता है तो फिर ये चक्रवर्ती के पास आ जाती है । चक्कट्ठ पइट्ठाणा अट्ठस्सेहा य णवय विक्खंभा । बारह दीहा मंजूस संठिया जण्हवी मुहे ॥१०॥ वे प्रत्येक निधिका अवस्थान आठ २ चक्रके ऊपर रहता है. जहां २ ये लेजाई जाती हैं वहां वहां वे आठ चक्रों के ऊपर प्रतिष्ठित हुइ हो जाती हैं । इनका उस्सेध-उँचाईआठ २ योजन का होता है. विस्तार इनका नौ योजन का होता है. बारह योजन की इनकी लम्बाई होतो है. तथा इनका आकार मंजूषा के जैसा होता है जहां से गंगा समुद्र में प्रवेश करती है वहां पर ये नौनिधियां रहती है ! બહલ હોય છે. નિપાત અવ્યય બહુલ હોય છે. તે ચૌણ કાવ્ય છે એ આઠમી શખ નિધિ. માં સર્વ પ્રકારના વાઘોની ઉત્પત્તિ હોય છે જ જ્યારે ચક્રવતી વિજ્ય પ્રાપ્ત કરવા નીકળે છે ત્યારે ગંગામુખવાસી એ નવ નિધિઓ ચક્રવર્તીના ભાગ્યોદયથી પાતાળ માગથી આવીને ચક્રવતીના માર્ગમાં પડનારા ગામમાં આવીને વસી જાય છે. અને જયારે ચક્રવતીને કઈ પણ કાર્યની સિદ્ધિ મેળવવી હોય છે કઈ કામ આવી જાય છે ત્યારે એ સિદ્ધિઓ ચકવતી પાસે આવી જાય છે. चक्क पइट्ठाणा अठुस्सेहा य णव य विक्खभा। बारहदोहा मंजूस संठिया जाण्हवीमुहे॥१० એમાંથી દરેક નિધિનું અવસ્થાન આઠ-આઠ ચક્રની ઉપર રહે છે. જ્યાં જ્યાં એ નિધિએ લઈ જવામાં આવે છે ત્યાં-ત્યાં તેઓ આઠચક્રો ની ઉપર પ્રતિષ્ઠિત થઈને જ જાય છે. એમની ઉંચાઈ (ઉસેધ) આઠ આઠ જન જેટલી હોય છે, એમને વિસ્તાર ૯ જન જેટલું હોય છે. ૧૨ જન જેટલી એમની લંબાઈ હોંય છે. તેમજ એમને આકાર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy