SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ काशिका टीका तृ० ३ वक्षस्कारः सू०२७ दक्षियर्द्धगतभरतकाये वर्णनम् ८५७ ते तथा तेषां च सम्बन्धिनाम् आकराणां 'खानि' इति प्रसिद्धानामुत्पत्ति र्भवति महाकालनामनिनिधौ इति योगा । resent free मे माणवकाधिष्ठातृदेवस्य माणवकनिधिस्वरूपं तत्र च यानि सन्ति तान्याह - जोहाण य' इत्यादि । तत्र योधानां शूराणां च शब्दात कातराणामुत्पत्तिरभिधोयते तथा आवरणानां च शरीररक्षकाणां वस्तूनां कवचादीनामुत्पत्तिर्ज्ञानं च यत्र प्रहरणानां खङ्गादीनां च सर्वा च युद्धनीतिः गरुड़ शकटचक्रव्यूहरचनादि लक्षणा सर्वापि च दण्डनीतिः दण्डेन उपलक्षिता नीति दण्डनीतिः सामदामदण्ड भेदतश्चतुर्विधा माणवकनाम्नि निधौ अभिधीयते ततः प्रवर्त्तते ज्ञायते इत्यर्थः । अथ नवमो निधिः अथ नवमे शङ्खाधिष्ठातृ देवस्य शङ्खनामक महानिधिस्वरूपं तत्र च येषामुत्पत्तिस्तामाह-' णट्ट विही ' इत्यादि । तत्र सर्वोऽपि मनोह्लादजनक नृत्यविधिः द्वात्रिंशत्सहस्रभेदभिन्नगात्रसंचालन लक्षणनाट्यकरणप्रकारः' सर्वोऽपि च नाटकविधिः द्वात्रिंशत् भेदभिन्न अभिनेयप्रवचनअष्टम निधि-जोहाण य उष्पत्ती आवरण णं च पहरणाणंच सव्वा य जुद्धणीई माणवगे दंडणीइय' ८' इस माणवक नामकी आठवीनिधि में योद्धाओं की कायरो की आवरणों-शरीररक्षक कवचादि वस्तुओं की समस्त प्रकार के प्रहरणो- हथियारों की युद्ध नीति - गरुड, शकट, चक्रव्यूह आदिरूप से रचना वाले युद्धों की नीति की तथा साम-दाम, दण्ड, एवं भेद इन चार प्रकार की राजनितियों की उत्पत्ति कही गई होती है. अर्थात् इस निधि से इन समस्त वस्तुओं की उत्पत्ति का ज्ञान चक्रवर्ती की प्राप्त होता है ! नव निधि - ट्टविहीणा डगविही कव्वस्स य चउच्चिहस्स उपत्ती संखे महाणिहिम्मि तुडिअंगाणंच सव्वेसि "९" इस शंखनाम की निधि में नाटयविधि की ३२ हजार नाटकाभिनयरूप अंग संचालन करने के प्रकार की नाटक विधि ३२ प्रकार के नृत्य गोत वाजों का अभिनेय वस्तु से मिलता अष्टमनिधि-जोहाण य उत्पत्ती आवरणाणं च पहरणाणं च । सव्वा य जुद्धणीई माणवगे दंडणी य ሀረቦ એ માણુવક નામક આઠમી નિધિમાં ચેાધ્ધાઓની, કાયાની-આવરણાની શરીર રક્ષક કવચાદિ વસ્તુની સમસ્ત પ્રકારના પ્રહરણે શસ્રા ની યુદ્ધનીતિ ગરુડ, શકટ, ચક્ર વ્યૂહ વગેરે રૂપમાં રચનાવાળા યુધ્ધાની નીતિની તેમજ સામ, દામ દન્ડ અને ભેદ એ ચાર પ્રકારની નીતિઓની ઉત્પત્તિ કહેવામાં આવે છે એટલે કે એ નિધિથી એ સમસ્ત વસ્તુઓની ઉત્પત્તિનુ જ્ઞાન ચક્રવતી ને પ્રાપ્ત થાય છે. नवमी निधि-विही णाडगविही कव्वस्स य चउव्विहस्स उत्पत्ती । संखे महाणिहिम्मि तुडिअंगाणं च सव्वेसि 11811 એ શંખ નામક નિધિમાં નાટયનિધિની ૩૨ સહસ્ર નાટકાભિનય રૂપ અંગ સંચાલન કરવાના પ્રકરાની નાટ િધિ ૩૨ પ્રકારના નૃત્ય-ગીતવાદ્યોની અભિનય વસ્તુથી સબદ્ધ પ્રદર્શન १०८ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy