SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारःसू०२७ दक्षियर्द्धगतभरतकायेवर्णनम् _ ८५५ उत्तपत्तिः येषां या निष्पत्तिश्च सा उच्यते साधारणान्यपि चक्रादीनि सेवनापत्यादीनि एतानि प्रभावात् विशिष्टतराणि भवन्ति रत्नपदं वाच्यानि भवन्तीति 'वत्थाण य' इत्यादि । तत्र सर्वेषां वस्त्राणां च या उत्पत्तिः तथा सर्वभक्तीनां वस्त्रगत सर्वरचनानां रङ्गानां च माग्जिष्ठा रागाणां 'धोव्वणय' त्ति सर्वेर्षा प्रक्षालनविधीनां च या निष्पत्तिः सा सर्वा महापद्मे महापद्मनामकनिधौ वर्तते महापानिधेः शुक्लरक्तादि गुणोपेतत्वात् वस्त्रादीनां स निधिः स्वच्छरक्तादिभावं वस्त्रादीनां करोति चतुरशीति लक्षाणां हस्तीनामश्वानां षण्णवति कोटिसंख्यावतां मनुष्याणां वस्त्राणि समुत्पाद्य समर्पयतीति । अथ षष्ठो निधिः अथ कालाधिष्ठातृदेवस्य कालनिधिस्वरूपं कालनामनि निधौ च यानि वस्तूनि सन्ति तान्याह-'काले कालण्णाणं' इत्यादि । तत्र काले कालनामनि निधौ कालज्ञानं समस्त ज्योतिः शास्त्रानुबन्धिज्ञानम् तथा त्रिष्वपि वंशेषु त्रयो वंशा तीर्थङ्करवंशश्चक्रवत्तिवंशाः बलदेववासुदेववंशाश्च इत्येतेषु त्रिष्वपि १४ रत्नों में सात रत्न चक्ररत्न, दण्डरत्न, असिरत्न, छत्ररत्न चर्मरत्न, मणिरत्न एवं काकणीरत्न ये सात-रत्न एकेन्द्रिय होते है : और इनके अतिरिक्त सेनापति गाथापति, वर्द्धकी, पुरोहित अश्व हस्ति, एवं स्त्री ये सात रत्न पञ्चेन्द्रिय होते हैं. पंचमी निधि वत्थाणय उत्पत्ती णिप्फत्ती चेव सव्वभत्तीणं रंगाण य धोच्वाण य सव्वा एसा महापउमे ५' इस महापद्म नाम की पांचवीं निधि में समस्त प्रकार के वस्त्रों को उत्पत्ति तथा वस्त्रगत रचनाओं की रंगोंकी,और वस्त्रों के धोने की विधि निष्पन्न होती हैं ! क्योंकि यह महापद्मनिधि शुक्ल रक्त आदि गुणों से युक्त होती है. इसलिये यह निधि वस्त्रों को भिन्न २प्रकार के रंगों से रंगना तथा उन्हे धोकर साफ करना, एवं चौरासी लाख हाथियों के और घोडों के तथा ९६ करोड मनुष्यों के वस्त्रों को बनाकर उन्हें समर्पण करना यह सब काम इसी निधि का है। छठी निधि-काले कालण्णाणं सव्वपुराणं च तिसु वि वंसेसु । सिप्पसयं कम्माणि य तिण्णि पयाए हियकराणि "" इस काल नाम को छठी निधि में समस्त ज्योतिःशास्त्रानुबन्धी ज्ञान तथा तीर्थकर वंश चक्रवर्तिवंश और बलदेव वासुदेव वंश इन तीन वंशों में जो शुभाशुभ हो चुका है होने ગાથાપતિ, વર્ધક પુરોહિત, અવ, હસ્તિ અને સ્ત્રી એ સાત રને પંચેન્દ્રિય હોય છે. पंचमी निधि-वत्थोणय उप्पत्ती णिप्फत्ती चेव सव्वभत्तीणं । रंगाण य धोव्वाण य सव्वा पसा महापउमे ||५|| એ મહાપદ્મનામક પાંચમી નિધિમાં સર્વ પ્રકારના વસ્ત્રની ઉત્પત્તિ તેમજ વસ્ત્રગત સમસ્ત રચનાઓની રંગોની અને વાવિગેરેને ધોવાની વિધિ નિષ્પન્ન હોય છે. કેમ કે એ મહાપદ્ધનિધિ શુકલ-રત વગેરે ગુણેથી યુક્ત હોય છે. એથી આ નિધિ વોને ભિન્ન-ભિન્ન પ્રકારના રંગોથૈ રંગવા તેમજ તેમને પ્રક્ષાલિત કરવાં ૮૪ લાખ હાથીઓના અને ઘોડાઓના ૧ ૮ કરોડ મનના વઢીને બનાવીને તેમને અપવા, એ બધુ કામ એ નિધિનું છે. छठ्ठीनिधि काले कालण्णाणं सव्वपुराणं च तिसु वि वंसेसु ॥ सिप्पसय कम्माणिय तिण्णि पयाएँ हियकराणि || " એ કાલ નામક છટ્ઠી નિધિમાં સમસ્ત જ્યોતિ –શાસ્ત્રાનુબધી જ્ઞાન તીર્થકર ભગવાનને વંશ, ચક્રવતી વંશ અને બલદેવ-વાસુદેવ એ ત્રણ વંશમાં જે શુભાશુભ થઈ ચૂકયુ છે થવાનું છે, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy