SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ ___जम्बूद्वीपप्रज्ञप्तिसूत्रे तुलाकर्षादि तद्विषयं यत्तदपि उन्मान खण्डगुडादि धरिमजातीयघनमित्यर्थः तस्य च यत्प्रमाणं लिङ्गविपरिणामेन तत्पाण्डुके भणितमिति सम्बन्धः, धान्यस्य शाल्यादे बीजानां च वापयोग्यधान्यानामुत्पत्तिः पाण्डुके निधौ भणिता ॥२॥ अथ तृतीयं पिङ्गलकाधिष्ठातृदेवस्य पिङ्गलकनामकनिधिरूपं तत्र सर्वाभरणविधि च आह-सव्वा" इत्यादि तत्र सर्वा आभरणविधिः यः पुरुषाणां यश्च महिलानां तथा श्वानां हस्तिनां च स यौचित्येन पिङ्गलनामनि निधौ भणिता मूले सा भणितेति स्त्रीलिंगप्रयोगः निधेः प्राकृतभाषायामार्षत्वात् इति पदे आभरणस्य प्रयोजनं भवति तदा तथाभूतानि आभरणानि निष्काश्यते । सर्वा रत्नाधिष्ठात देवस्य चतुर्थ सर्वरत्नाख्यनिधिस्वरूपमाह रयणाई' इत्यादि । तत्र रत्नानि चतुर्दशापि वराणि चक्रवर्तिनश्चक्रादीनि चक्रदण्डासिछत्रचर्ममणिकाकेणीति सप्त एकेन्द्रियाणि सेनापति गाथापति वर्द्ध की पुरोहित अश्व हस्ति स्त्री समाख्यानि सेनापत्यादीनि च सप्त पञ्चेन्द्रियाणि सर्वरत्ने सर्वरत्नाख्ये महानिधौ उत्पद्यन्ते इत्यर्थः ।।४।। अथ पञ्चमे महापद्माधिष्ठातृदेवस्य महापद्मनिधौ येषां या उनका तथा धान्य शालि आदि का और बीज का इस तरह इन सब के नापने तौलने की विधि का परिमाण इस दूसरी निधि में रहता हैं ! अर्थात् कौन वस्तु कितनी है ? कितने वजन की है ! इत्यादि का सब हिसाब किताब यही निधि करती है . तृतीय निधि-सव्वा आभरण विही पुरिसाणं जा य होइ महिलाणं । आसाण य हत्थीण य पिंगलणिहिमि सा य भणिया "३" सर्व प्रकार के पुरुषों के एवं महिलाओं के घोड़ों के एवं हाथियों के आभरणो की विधि इस तृतीय पिङ्गल निधि में रहती है . चतुर्थ निधि-रयणाइंसव्वरयणेच उद्दस वि वराई चक्कवट्टिस्सउप्पज्जंते.एगिदियाई पंचिंदियाइंच"" सर्व रत्ननाम की निधिमें चौदह रत्न जो को चक्रवर्ती को प्राप्त होते हैं उत्पन्न होते हैं इन માપવા-તેલવાની વિધિનું પરિમાણુ બીજા નિધિમાં રહે છે. એટલે કે કઈ વસ્તુ કેટલી, છે, કેટલા વજનવાળી છે, વગેરેને હિસાબ-ક્તિાબ એ નિધિ કરે છે. તૃતીયનિધિ सव्वा आभरणविही पुरिसाणं जा य होइ महिलाण । आसाण य हत्थीण य पिंगलणिहिमि सा भणिया ॥३॥ સર્વ પ્રકારના પુરુષોનાસ્ત્રીઓના, ઘોડાઓના અને હાથીઓના આભરણેની વિધિ એ ત્રીજી પિંગલ નિધિમાં રહેલી છે. यतु निधि- रयणाई सवरयणे चउद्दस वि वराई चक्कवहिस्स। उप्पज्जते एगिदियाई , पंचिदियाई च ॥४॥ | સર્વ રન નામક નાધમાં ચતુર્દશરને કે જે ચકવતી ને પ્રાપ્ત હોય છે. તે ઉત્પન થાય से १४ रत्नामा सात रत्ना-यान, २त्न, मसिरत्न, छत्ररत्न, यमरत्न, मशिन भने કાકણી રત્ન એ બધા રત્ન એકેન્દ્રિય હોય છે. અને એમના, સિવાય સેનાપતિ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy