SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका १०३वक्षस्कारःसू०२७ दक्षियर्द्धगतभरतकायेवर्णनम् ८४९ दिशि विनीतां राजधानीमभिमुखं प्रयातं चाप्यभवत् ततः खलु स भरतो राजा यावत पश्पति दृष्ट्वा हृष्तुष्ट यावत् कीटुम्बिक पुरुषान् शब्दयित शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रिया ! अभिषेक्यं यावत्प्रत्यर्पयन्ति ॥सू०२७॥ टीका-"तए णं से भरहे राया" इत्यादि । 'तए णं से भरहे राया गंगाए महाणईए पच्चथिमिल्ले कूले दुवालसजोयणायाम णवजोयणविच्छिण्णं जाव विजयक्खंधावारणिवेसं करेइ' ततो गुहानिर्गमानन्तरं खलु स श्रीभरतो महाराजा गङ्गाया महानद्याः पाश्चात्ये पश्चिमे कूले-तटे द्वादशयोजनायामम् द्वादशयोजनानि अष्टाचत्वारिंशत् क्रोश परिमितानि आयामो दैध्यं यस्य स तथा तम् एवं नवयोजनविस्तीर्णम् नवयोजनानि पदविंशत् क्रोशपरिमितानि विस्तीर्णानि विष्कम्भानि यस्य स तथा तम् यावत् पदात् वरनगर सदृशं विजयस्कन्धावारनिवेशं विजयाय यः स्कन्धावारः 'छौनी' इति भाषा प्रसिद्धः तस्य निवेशः योजना तं करोति 'अवसिटुं तंचेव जाव निहिरयणाणं अट्ठमभत्तं पगिहइ' अवशिष्टम् वर्द्धकिरत्नशब्दज्ञापनादिकं तदेव यन्मागधदेवसाधनावसरे प्रोक्तमिति अस्मिन्नेव तृतीयवक्षस्कारे सप्तमसूत्रे मागधदेवसाधनपाठो द्रष्टव्यः यावत् शब्दात् पौष ___'तएणं से भरहे राया गंगाए महाणईए'-इत्यादि सूत्र-२७॥ टीका-(तए ण से भरहे राया गंगाए महाणईए पच्चथिमिल्ले कूले दुवालसजोयणायामं णवजोयणविच्छिण्णं जाव विजयखंधावारणिवेसं करेइ) गुहा से निकलने के बाद भरत राजा ने गंगा महानदी के पश्चिम दिग्वी तट पर १२ योजन प्रमाण लम्बो और ९ योजन प्रमाण चौड़ी अतएव एक सुन्दर नगर जैसी दिखने वाली विजय सेना का निवास पडाव छावनी डाला-(अवसित तं चेव जाव निहिरयणाणं अद्रमभत्तं पगिण्हइ ) यहां से आगे का और सब कथन जैसा मागधदेव के साधन प्रकरण में कहा गया है वैसा पौषधशाला में दर्भ के आ7न पर बैठने आदि तक का यहां पर जानना चाहिए मागध देव के साधन करने का प्रकरण इसी तृतीयवक्षस्कार के सप्तम सूत्र में कहा गया है इस प्रकार से सब कुछ पूर्वोक्तरूप से (तए णं से भरहे राया गंगाए महाणईए) इत्यादि-सूत्र-२७' साथ-(तए णं से भरहे राया गंगाए महाणईए पच्चस्थिमिल्ले कूले दुवालसजोयणायाम णवजोयणविच्छिण्ण जाव विजयक्खंधावारणिवेसं करेइ) गुमाथी नीया माई ભરતરાજાએ ગંગા મહાનદીના પશ્ચિમ દિગ્વતી તટ પર બાર જન પ્રમાણે લાંબી અને ૧ યોજન પ્રમાણ પહોળી એથી જ એક સુંદર નગર જેવી સુશોભિત દેખાતી વિજય સેનાનો निवास ५५ नाये। (अवसिटुं तं चेव जाव निहिरयणाण अहमभत्त पगिण्हइ) मही થી આગહન અધ: કથન જેમ માગધદેવના સાધન પ્રકરણમાં સ્પષ્ટ કરવામાં આવેલ છે. તેવું જ પૌષધશાળામાં દર્ભના આસન ઉપર બેસવા સુધીનું અહીં જાણું લેવું જોઈએ માગધ દેવને સાધન કરવા અંગેનું પ્રકરણ આજ તૃતીય વક્ષસ્કારના સપ્તમ સૂત્રમાં સ્પષ્ટકરવામાં આવેલું છે. આ પ્રમાણે સર્વ કથન પૂર્વોક્ત રૂપમાં સંપન્ન કરીને ભરત મહારાજાએ ૯ નિધિઓ भने १४ २.नाने साधा भाटे भटम सतनी तपस्या था२४४२री. (तएणं से भरहे राया १०७ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy