SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ ०३वक्षस्कारः सू० २६ भरतराक्षः दिग्यात्रावर्णनम् ८३९ यित्वा आहृय 'जाव सिंधुगमो णेयव्वो' यावत् परिपूर्णः सिन्धुगमः नेतव्यः ज्ञातव्यः ‘एवं वपासी गच्छाहिणं भो देवाणुप्पिया ! सिंधुए' इत्यादिकः सिन्धुनदी निष्कुटसाधनपाठो गङ्गाभिलापेन नेतव्यः ग्रहीतव्यः अस्मिन्नेव वक्षस्कारे त्रयोदशसूत्रे सिन्धु नदी निष्कुटसाधनपाठो द्रष्टव्यः 'जाव गंगाए महाणईए पुरथिमिल्ल णिक्खुडं सगंगासागरगिरिमेरागं समविसमणिक्खुडाणि य ओअवेइ' यावत् गङ्गाया महानद्याः पौरस्त्यं पूर्वदिग्यर्ति निष्कुटं कोणस्थितभरतक्षेत्रखण्डरूपम् इदं च कैविभाजकैः विभकमित्याह सगंगासागरनिरिमर्यादम्, तत्र पश्चिमतः गङ्गाः पूर्वतः सागरः दक्षिणतः गिरिः वैतादयगिरिः उत्तरतश्च क्षुद्रहिमवद् गिरिः एतैः कृता या मर्यादा विभागरूपाः तया सह वर्तते यत्त तथा, एतैः कृतविभागमित्यर्थः 'समविसमणिक्खुडाणि य' समविषमनिष्कुटानि च, तत्र समानि च समभूमिभागवर्तीनि विपामाणि च दुर्गभूमिभागवर्तीनि यानि निष्कुटानि अवान्तरक्षेत्रखण्डरूपाणि तानि तथा 'ओअवेहि साधय तत्र प्रयाणं कृत्वा विजयं कुरू 'ओभवेत्ता' साधित्वा विजित्य 'अग्गाणि वराणि रयणाणि पडिच्छेहि' अग्रयाणि अग्रेगण्याणि वराणि श्रेष्ठानि रत्नानि स्वस्वजातौ उत्कृष्टवस्तूनि प्रतीच्छ गृहाण 'तए णं से सेणावई जेणेव गंगामहाणई तेणेव उवागच्छई' ततः खलु स सेनापतिः सुषेण नामकः यत्रैव गङ्गा महानदी तत्रैव उपागच्छति उवागच्छित्ता' उपागत्य'दोच्चंपि सक्खंधामें जैसा कहा गया है. वैसा ही जानना चाहिये, परन्तु यहां वह प्रकरण सिन्धु नदी के स्थान में गङ्गा शब्द को जोड़कर कहा जावेगा-जैसे "गच्छाहि णं भी देवाणुप्पिया !'' हे देवानुप्रिय ! सुषेण ! तुम जाओ और गंगामहानदोके 'पुरथिमिल्लं णिक्खुडं सगंगासागागिरिमेराग समन विसमणिक्खुडाणि य ओअवेहि "। पूर्वदिग्वर्ती निष्कुट-भरत क्षेत्र को-जो कि पश्चिम में गङ्गासे पूर्व में समुद्र से दक्षिण में वैताव्यगिरि से और उत्तर में क्षुद्र हिमवत्पर्वत से विभक्त हुआ है. उसे साधो और उसके सम विषमरूप जो अवान्तर क्षेत्र खंड है. उन्हें साधो अपने वश में करों और उन्हें वश में करके वहां से प्राप्त अपनो अपनी जाति में उत्कृष्ट वस्तुओं को प्रीतिदान में प्राप्त करो. (तए णं से सेणावई जेणेव गंगा महाणई तेणेव उवागच्छई) इस तरह से भरत राजा द्वारा कहा गया वह सुषेण सेनापति जहां गंगा महानदी थी वहां पर गया. (उवाબધું સિધુ નદીના પ્રકરણમાં જેમ કહેવામાં આવ્યું છે તેવું જ અત્રે પણ સમજવું પણ मी सिन्धुनहीना स्थान गाव ५.शे.रेभ-"गच्छाहि णं भो देवाणुप्पिया!" हवानुप्रिय ! सुषे तमे गये। मने गा महानहाना (पुरथिमिल्ल णिकखुडं संगंगा. सागरगिरिमेराग समविसमणिक्खुडाणिय ओअवेहि) ५: हिपती (नट-सरत क्षेत्रने में જે પશ્ચિમમાં ગંગામહાનદીથી પૂર્વમાં સમુદ્રથી દક્ષિણમાં વૈત દ્રય ગિરિથી અને ઉત્તરમાં સુદ્ર હિમવત પર્વતથી વિભક્ત થયેલ છે. તેને સાથે અને તેના સમ-વિષમ રૂપ જે અવાન્તર ક્ષેત્રખંડ છે, તેમને સાધ, પોતાના વશમાં કરો અને તેમને વશમાં કરીને ત્યાંથી પ્રાપ્ત પિતचातानी गतिमा कृष्ट डाय तवी १२तुमने प्रीतिहानमा प्रात ४२१. (तपणं से सेणावई जेणेव गंगा महाणईते णेव उवागच्छई) मा प्रभारी मत 43 पास थये। सुष જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy