SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ ८२२ जम्बूद्वीपप्रज्ञप्तिसूत्रे पौषधाशालातः प्रतिनिष्कामति प्रतिनिष्क्रम्य मज्जनगृहमनुप्रविशति अनुप्रविश्य भोजनमण्डपे यावत् नमिविनम्योः विद्याधरराज्ञोः अष्टाहिकां महामहिमाम्, ततः खलु तद्दिव्यं चक्ररत्नम् आयुधगृहशालातः प्रतिनिष्कामति यावदुत्तरपौरस्त्यां दिशं गङ्गादेवी भवनाभिमुखं प्रयातं चाप्यभवत् सैव सर्वा सिन्धुव तव्यता यावत नवरं कुम्माष्टसहस्रं रत्नचित्रं नानाणिकनकरत्नभक्तिचित्राणि च द्वे कनक सिंहासने शेषं तदेव यावत् महिमेति ॥सू०२५॥ टीका-'तएणं से भरहे" इत्यादि । 'तपणं से भरहे राया तं दिव्यं चक्करयणं जाव वेअद्धस्स पव्वयस्स उत्तरिल्ले णितंये तेणेव उवागच्छइ' ततः खलु स भरतो राजा तद्दिव्यं चक्ररत्नं यावद् यावत् पदात् दक्षिणस्यां दिशि वैताढ्यपर्वताभिमुखं प्रयातं पश्यति दृष्ट्वा हृष्टतुष्टचित्तानन्दितः इत्यादि सर्व वक्तव्यम् । ततः वैताव्यस्य पर्वतस्य औत्तराहो नितम्बः उत्तरपार्श्ववर्ती कटकः अधोभागः तत्रैव उपागच्छति 'उवागच्छित्ता' उपागत्य 'वेयद्धस्स पच्क्यस्स उत्तरिल्ले नितंबे दुवालसजोयणायामं जाव पोसहसालं अणुपविसइ जाव' वैताव्यस्य पर्वतस्य औत्तराहे-उत्तरपार्श्ववर्तिनि नितम्बे गिरेः समीपभागे अधः प्रान्ते द्वादशयोजनाऽऽयामम् द्वादशयोजनदेयम् अत्र यावत्पदात् नवयोजनविस्तीर्ण वरनगरसदृशम् स्कन्दावार "तए णं से भरहे राया तं दिव्वं चक्करयणं'- इत्यादि सू० २५।। टीकार्थ-(तए णं से भरहे राया तं दिवं चक्करयणं जाव वेयद्धस्स पव्ययस्स उतरिल्ले णितंबे तेणेव उवागच्छइ) इसके बाद जब भरत राजा ने उस दिव्य चक्ररत्न की यावत् दक्षिण दिशा में वैतादयगिरि की ओर जाते हुए देखा तो देखकर वह बहुत ही अधिक हृष्ट एवं तुष्ट चित हुआ। इसके बाद जहां वैताब्य पर्वत का उत्तरदिग्वर्ती नितम्ब था-अधोभाग था- वहां पर वह आया (उवागच्छित्ता वेयरस्स पव्ययस्स उतरिल्ले णितंवे दुवालसजोयणायामं जाव पोसहसालं अणुपविसइ) वहां आकर के उसने वैताढय पर्वतके उत्तरदिग्वर्ती नितम्ब पर गिरिसमीप में-अधः प्रान्त में-द्वादश योजन की लम्बाई वाले एवं नौयोजन की चौड़ाई वाले श्रेष्ठनगर के जैसे अपने स्कन्धा 'तएणं से भरहे राया तं दिव्वं चक्करयण' ॥ इत्यादि सूत्र. २५ ॥ टी -(तए णं से भरहे राया तं दिव्वं चक्करयणं जाव वेयद्धस्स पव्वयस्स उत्तः रिल्ले णितबे तेणेव उवागच्छइ) त्या२ मा यारे भरत २० मे ते हय २२त्नने यावत् દક્ષિણ દિશામાં વૈતાઢય ગિરિ તરફ જતું જોયું તે જોઈને તે બહુ જ હન્ટ તેમજ તુષ્ટ ચિત્તવાળો થયો. ત્યાર બાદ જ્યાં વૈતાઢય પર્વતને ઉત્તર દિશા તરફ નો નિતંબ હત-અધ ભાગ हतो, त्यांत माव्य.. (उवागच्छिता वेयद्धस्स पव्वयस्ल उत्तरिल्ले णितंवे दुवालसजोयणायाम जाव पोसहसालं अणुपविसइ) त्या भावीनत वेताढय पतन। तहत नित ५२ ગિરિ સમીપ-અધ: પ્રાત માં-દ્વાદશાજન જેટલી લંબાઈ વાળા અને નવજન પ્રમાણ વાળા શ્રેષ્ટ નગર જેવા પોતાના સ્કન્ધાવાર ને પડાવ નાખ્યા પછી પૌષધશાળામાં શ્રીમહારાજ ભરત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy