SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारः सू०२५ नमोबिनमीनामानौ विधाधरराज्ञोःविजयवर्णन ८२१ ताए उक्किठाए तुरिआए जाव उधूआए विज्जाहरगइए जेणेव भरहे राया तेणेव उवागच्छति उवागच्छित्ता, अंतलिक्खपडिवण्णा सखिखिणीयाईजाव जएणं विजएणं वद्धावेंति वद्धावित्तो एवं वयासी अभिजिएणं देवाणुप्पिया ? जावअम्हे देवाणुप्पिआणं आणत्तिकिंकरा इति कटुतं पडिच्छंतु णं देवाणुप्पिआ ! अम्हं इमं जाव विणमी इत्थीरयणं णमी रयणाणि समप्पेइ। तएणं से भरहे राया जाव पडिविसज्जेइ पडिविसज्जिता पोसहसालाओ पडिणिक्खमइ पडिणिक्खमित्ता मज्जणधरं अणुपविसइ अणुपविसिता भोअणमंडवे जाव नमीविनमीणं विज्जाहरराईणं अट्ठाहिअ महामहिमा, तए णं से दिव्वे चक्करयणे आउघरसालाओ पडिणिक्खमइ जाव उत्तरपुरिस्थमं दिसि गंगादेवी भवणाभिमुहे पयाए यावि होत्था, सच्चेव सव्वा सिंधुवतव्वया जाव नवरं कुंभट्ठसहस्सं स्यणचितं णाणामणि कणगरयणभत्तिचित्ताणि अ दुवे कणगसीहासणाई सेसं तंचेव जाव महिमत्ति ॥सू०२५॥ छाया ततः खलु तदिव्यं चक्ररत्नं यावद् वैताढ यस्य पर्वतस्यौ त्तराहो नितम्बः तत्रैव उपागछति उपागत्य वैताढयपर्वतस्यौ तराहे नितम्बे द्वादशयोजनायाम यावत्पौषधशालामनु प्रविशति,यावत् नमिविनम्योः विद्याधरराज्ञोः अष्टमभक्तं प्रगृह्णाति प्रगृह्य पौषधशालायां यावत् नमिविनमि विद्याधरराजानौ मनसि कुर्वाणो मनसि कुर्वाणस्तिष्ठति, ततः खलु तस्य भरतस्य राज्ञः अष्टमभक्ते परिणमति नमिविनमि विद्याधरराजानौ दिव्यया मत्या चोदितमती अन्योऽन्यस्यान्तिकं प्रादुर्भवतः प्रादुर्भूय एवमवादिष्टाम् उत्पन्नः खलु भो देवानुप्रियाः जम्बूद्वीपे द्वीपे भरते वर्षे भरतो राजा चातुरन्तचक्रवर्ती तस्माज्जीतमेतत् अतीतवर्तमानानागतानां विद्याधरराक्षां चक्रवर्तिनामुपस्थानिकं कत्तुं तद्गच्छामः खलु देवानुप्रियाः ! वयमपि भरतस्य राज्ञ उपस्थानिकं कुर्म इति कृत्वा विनमः राजानं चक्रवतिनं दिव्ययामत्या मतिः मानोन्मानप्रमाणयुक्तां तेजस्विनी रूपलक्षणयुक्तां स्थितयौवनकेशास्थितनखाम सर्वरोगनाशिनी बलकरीम् इच्छित शीतोष्णस्पर्शयुक्तां त्रिषु तनुकां त्रिषु ताम्रां त्रिवलीक व्युन्नतां त्रिगम्भीराम् । त्रिषु कृष्णां त्रिषु श्वेतां त्रिषु आयतां त्रिषु च विस्तीर्णा समशरीरा भरते वर्षे सर्वमहिलाप्रधानां सुन्दर स्तनजघनकरचरणनयनसिरसिज दशनजनहृदयरमण मनोहरी शृङ्गारागार यावत् युक्तोपचारकुशलां अमरवधूनां सुरूप रूपेण अनुहरन्ती सुभद्रां भद्रे यौवने वर्तमानां स्त्रीरत्न नमिश्च रत्नानि कटकानि च त्रुटिकानि च गृजाति गृहीत्वा तया उत्कृष्टया त्वरितया यावदुद्धतया विद्याघरगत्या यत्रैव भरतो राजा तत्रैव उपागच्छतः उपागन्य अन्तरिक्षप्रतिपन्नौ सकिंकिणीकानि यावत् जयेन विजयेन वर्द्धयतः वयित्वा एवमवादिष्टाम् अभिजितं खलु देवानुप्रियाः ! यावत् आवाम् देवानुप्रियाणमाज्ञप्तिकिङ्करावितिकृत्वा तत्प्रतीच्छन्तु देवानुप्रियाः ! अस्माकमिद यावत् विनमिः स्त्रीरत्नं नमिश्च रत्नानि समर्पयति त तः खलु स भरतो राजा यावत् प्रतिविसर्जयति प्रतिविसृज्य જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy