SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ ०३ वक्षस्कारः सू० २३ उत्तरदिग्वतिं निष्कुट विजयानंतरीयवृत्तवर्णनम् ८०७ उत्तर दिसाभिमुहे जेणेव चुल्लहिमवंतवासहरपव्वए तिक्खुतो रहसि रेण फुसइ फुसित्ता तुरए णिगिण्हइ णिगिव्हित्ता तहेव जाव आयतकण्णायतं च काऊण उसुमुदारं इमाणि वयणाणि तत्थ भाणी से णवई जाव सव्वे मे ते विसयवासित्ति कट्टु उद्धं वेहासं उसुं निसिरइ परिगरणिगरणिअमज्झे जाव तरणं से सरे भरणं रण्णा उड्टं वेहासं णिसट्ठे समाणे खिप्पामेव बावन्तरि जोयणाईं गंता चुल्ल हिमवंत गिरिकुमारस्स देवस्स मेराए णिवइए तरणं से चुल्लहिमवंत गिरिकुमारे देवे मेराए सरं निवइअं पास पासित्ता आसुरते रुटे जाव पीइदाणं सव्वोसहिं च मालं गोसीसचंदणं कङगाणि जाव दहोदगं गेहइ गेव्हित्ता ताए उक्किट्ठाए जाव उत्तरेणं चुल्लहिमवंतगिरिमेराए अहण्णं देवाणुप्पियाणं विसयवासी जाव अहरणं देवाणुप्पियाणं उत्तरिल्ले अंतवले जाव पडिविसज्जेइ || सू० २३ ॥ छाया - ततः खलु तद्दिव्यं चक्ररत्नम् अन्यदा कदाचित् आयुधगृहशालातः प्रतिनिsaraft प्रतिनिष्क्रम्य अन्तरिक्षप्रतिपन्नम् यावत् उत्तरपौरस्त्यां दिशि क्षुद्र हिमवत्पर्वताभिमुखं प्रयातं चाप्यभवत् । ततः खलु स भरतो राजा तद्दिव्यं चक्ररत्नं यावत्क्षुद्रमिवद्विरिकुमारस्य देवस्य अष्टमभक्तं प्रगृह्णाति तथैव यथा मागधतीर्थस्य यावत् समुद्ररवभूतमिव कुर्वन् कुर्वन् उत्तरदिशाभिमुखं यत्रैव क्षुद्र हिमबद्वर्षघरपर्वतः तत्रैव उपागच्छति उपागत्य क्षुद्रहिमवद् वर्षधरपर्वत त्रिः कृत्वः रथशिरसा स्पृशति, स्पृष्ट्वा तुरगानू निगृह्णाति निगृह्य तथैव यावत् आयत कर्णायतं च कृत्वा इषुमुदारम् इमानि वचनानि तत्र अभाणीत् स नरपतिः यावत् सर्वे मे ते विषयवासीति कृत्वा ऊर्ध्वं विहायसि इषु निसृजति परिकरनिगडितमध्यो यावत् ततः खलु स शरः भरतेन राज्ञा ऊर्ध्वं विहायसि निसृष्टः सन् क्षिप्रमेव द्वासप्तति योजनानि गत्वा क्षुद्रहिमवद्द्विरिकुमारस्य देवस्य मर्यादायां निपतितः ततः खलु स क्षुद्रहिमवद्विरिकुमारो देवः मर्यादायां शर निपतित पयति दृष्ट्वा आशुरुप्तो रुष्टो यावत् प्रीतिदानं सर्वौषधीश्च मालां गोशीर्षचन्दनं च कदकानि यावत् द्रहोदकं च गृह्णाति गृहीत्वा तथा उत्कृष्टया यावत् उत्तरस्यां क्षुद्र हिमवद्विरिमर्यादायाम् अहं खलु देवानुप्रियाणां विषयवासो यावत् अहं खलु देवानुप्रियाणाम् औत्तराहोऽन्तपालो यावत् प्रतिविसर्जयति ||सू०२३॥ टीका- 'तरणं' इत्यादि 'तरणं तं चक्करयणे अण्णया कयाई आउहघरसालाओ पडिणिक्खमइ' ततः 'तरण से दिव्वे चक्करयणे अण्णया कयाई' इत्यादि ॥ २३ ॥ टीकार्थ - इस तरह उत्तरदिग्वर्ती निष्कुटों का विजय करने के बाद से (दिव्वे चक्करयणे) वह दिव्य જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy