SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ ८०४ जम्बूद्वीपप्रज्ञप्तिसूत्रे भवन्तु देवानुप्रियाः ! 'णाइ भुज्जो भुज्जो एवं करणयाए त्तिक? पंजलि उडा पायवडिआ भरहं रायं सरण उविति' 'णाई' त्ति नैव 'आई' इति निपातोऽवधारणे निश्चयार्थे भूयो भूय वारंवारं एवं करणतायै सम्पत्स्यामहे एवमपराधं न करिष्यामः इतिभावः इति कृत्वा प्राञ्जलिकृताः बद्धाञ्जलिपुटाः पादपतिताः भरतं महाराजानं शरणम् उपयान्ति प्राप्नुवन्ति ।। अथ प्रसन्नताभिमुखभरतकृत्यमाह-'तएणं से' इत्यादि 'तएणं से भरहे राया तेसिं आवाडचिलायाण अग्गाई वराई रयणाई पडिच्छंति पडिच्छित्ता ते आवाडचिलाए एवं वयासी' ततः खलुस भरतो राजा तेषामापातकिरातानाम् अग्र्याणि वराणि रत्नानि प्रतीच्छति स्वी करोति, प्रतीष्य-स्वीकृत्य तानापातकिरातान् एवं वक्ष्यमाणप्रकारेणश्रवादीत् उक्तवान 'गच्छह गंभो तुम्भे ममं बाहुच्छाया परिग्गहिया णिब्भया णिरुविग्गा सुहं सुहेणं परिवसह' गच्छत खलु भोः ! देवानुप्रियाः ! यूयं स्वस्थानमिति शेषः, बाहुच्छायया परिगृहीताः स्वीकृताः मया शिरसि दत्तहस्ताः इत्यर्थः निर्भयाः भयरहिताः निरुद्भिग्नाः उद्वेगरहिताः सन्तः सुख सुखेन अतिशयसुखेन परिवसतः निवासं कुरुत ‘णत्थि भे कत्तो वि भयमत्थि त्ति शय वाले हैं । (णाइ भुज्जोर एवं करणयाए त्ति कटु पंजलि उडा पायवडिया भरहं रायं सरणं उविं. त्ति) अब हमलोग भविष्य में ऐसा नहीं करेंगे ऐसा कह कर उन आपातकिरातों ने दोनों हाथों को जोड़ कर उनको अंजलि बनाई और फिर वे भरत राजा के पैरों में पतित हो गये-गिर गये इस तरह वे भरत की शरण में प्राप्त हो गये. (तए णं से भरहे राया तेसिं आवाडचिलायाणं अग्गाइं वराई रयणाणि पडिच्छंति, पडिच्छित्ता ते आवाडचिलाए एवं वयासी) उन भरत रानाने उन आपात किरातों को मेट स्वरूप प्रदान किये गये अग्र-बहुमूल्य वर श्रेष्ठ रत्नों को स्वीकार करलिया और स्वीकार करके फिर उसने उन आपात किरातों से ऐसा कहा- (गच्छहणं भो तुम्भे ममं बाहुच्छाया परिग्गहिया णिब्भया णिरुव्विग्गा सुहं सुहेण परिवसह) हे देवानुप्रियो ! अब आपलोग अपने २ स्थान पर जाओ आप सब मेरी बाहु छाया से परिगृहोत हो चुके हो निर्भय होकर एवं उद्वेगरहित होकर सुखपूर्वक रहो. (णत्थि मे कत्तो वि भयमस्थिति कटु सक्कारेइ, सम्माणेइ) अमन मा ४२वा योग्य छ।. भ मा५ श्री महान् साशय सम्पन्न छ।. ( णाइ भुज्जो २ एवं करणयाए तिकटु पंजलि उडा पायवडिया भरहं रायं सरण उविति) इवे पछी ભવિષ્યમાં અમે આમ નહિ કરીએ આ પ્રમાણે કહીને તે આપાતકિરાએ બને હાથને જેડીને અંજલિ બનાવી અને પછી તેઓ સર્વ ભરત રાજાના ચરણોમાં પડી ગયા. આમ तभरी नरेश भरतनु २९ प्रति यु. (तए ण भरहे राया तेसिं आवाडचिलायाणं अम्गाई वराई रयणाणि पडिच्छति, पडिच्छित्ता ते आवाचिलाए एवं वयासी) तसरत રાજાએ તે આપાત કિરાતેના ભેટ સ્વરૂપે મૂકેલાં-અગ્રવ-બહુમૂલ્ય અને શ્રેષ્ઠ રત્નોને સ્વીકારી सीधा भने स्वार 3श ५छी तशे ते मापात ताने मा प्रमाणे ४ा-(गच्छहण भो तुम्मे ममं बाहुच्छाया परिग्गहिया णिम्भया णिरुव्विग्गा सुहं सुहेण परिवसह) वानुપ્રિયો ! હવે તમે સર્વ પોત-પોતાના સ્થાને પ્રયાણ કરો. તમે બધા મારી બાહ છાયાથી પરિગ્રહીત થઈ ચૂક્યા છે. હવે નિર્ભય થઈને તેમ જ ઉદ્વેગ રહિત થઈને સુખપૂર્વક રહો. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy