SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ ७९८ जम्बूद्वीपप्रज्ञप्तिसूत्रे एषः केनापि देवेन वा यावत् दानवेन वा किन्नरेण वा किंपुरुषेण महोरगेण वा गन्धर्वेण वा शस्त्रप्रयोगेण वा अग्निप्रयोगेण वा यावत् मन्त्रप्रयोगेण वा उपद्रवयितुं वा प्रतिषेधयितुं वा युष्मद्देशाक्रमणतो निवर्त्तयितुम् तथापि इत्थमसाध्ये कार्ये सत्यपि च खलु अस्माभिर्देवानुप्रियाः ! युष्माकं प्रीत्यर्थे भरतस्य राज्ञः उत्सर्गः कृतः 'तं गच्छह णं तुब्भे देवाणुपिया ! हाया कयबलिकम्मा कयकोउय मंगलपायच्छित्ता उल्लपडसाडगा ओचूलगणिअच्छा अम्गाई वराई रयणाई गहाय पंजलिउडा पायवडिआ भरहं रायाणं सरणं उवेह' तत् तस्मात् गच्छत खलु देवानुप्रियाः ! यूयम् आपातकिराताः स्नाताः कृतबलिकर्माणः वायसादिभ्यो दत्तान्नभागाः कृतकौतुकमङ्गलप्रायश्चित्ताः तथा आदपटशाटका: आर्दो सद्यः स्नानवशाज्जलमिश्रितौ पटशाटको उत्तरीयपरिधाने येषां ते तथा एतेन सेवाविधौ अविलम्बः सूचितः, तथा 'अवचूलक नियत्था' अवचूलकम् अधोमुखाञ्चलम् -मुत्कला - ञ्चलम् यया स्यात् तथा नियत्थं नियमितं येषां ते तथा प्रक्षरज्जलं वस्त्रं परिधाय गन्त व्यमित्यर्थः अनेनाबद्धकच्छत्वं सूचितं तदुपदर्शनेन स्वदैन्यं सूचितमिति । बद्धकच्छत्वदर्शने हि शूरत्वसूचक उत्कटत्वसम्भावनाया जनप्रसिद्धत्वात् अय्याणि बहुमूल्यकानि वराणि श्रेष्ठानि रत्नानि गृहीत्वा प्राञ्जलिकृताः कृतप्राञ्जलयः पादपतिताः चरणन्यस्तमस्तकाः किन्नर द्वारा या किसी भी किंपुरुष द्वारा या किसी भी महोरग द्वारा या किसी भी गंधर्व द्वारा शस्त्र प्रयोग से या अग्नि प्रयोग से यावत् मन्त्र प्रयोग से न उपद्रवित किया जा सकता है और न आपके देश परसे आक्रमण करने से हटाया ही जा सकता है । परन्तु फिर भी हमने जो इस प्रकार के असाध्य होने पर भी इस भरतराजा के ऊपर उपद्रव किया है वह केवल आपकी प्रीति के निमित्त ही किया है (तं गच्छह णं तुम्मे देवाणुप्पिया ! व्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता उल्लपडसाडगा ओचूलगणिअच्छा अग्गाई वराई रयणाई गहाय पंजलिउडा पायडिया भरहं रायाणं सरणं उवेह ) तो अब हे देवानुप्रियो ! तुम जाओ और स्नान करो बलि कर्म करो एवं कौतुक मंगल प्रायश्चित्त करो । यह सब करके फिर तुम सबके सब गोले धोती दुपट्टे पहिने ही उनके प्रान्त भागों से जल जमीन पर गिरता जावे ऐसी अवस्थावाले होकर કાઈ પણ કિન્નર વડે અથવા કેાઈ પણ કિ પુરૂષ વડે કે કઇ પણ મહેારગ વડે કે કોઇ પણ ગૂ ધવ વડે કાઇ પણ શસ્ત્ર પ્રયાગ થી કે અતિ પ્રયાગથી યાવત મન્ત્ર પ્રયાગથી એ ઉપદ્રવિત કરવામાં આવી શકતે નથી તેમજ એ નરેશને તમારા દેશ પરથી આક્રમણ કરતાં હઠાવી પણ શકાય નહિ અસાધ્ય હાવા છતાંએ અમે એ ભરત નરેશ ઉપર ઉપદ્રવ કર્યા छे, ते मात्र तमारी प्रीति ने बने ४. 'तं गच्छह णं तुम्मे देवाणुदिया | हाया कयबालिकम्मा कयको उय मंगलपायच्छत्ता उल्लपडसाडगा ओचूलगणिअच्छा अग्गाई वरा रयणाई गहाय पंजलिउडा पायवडिया भरत रायाणं सरणं उवेह ) तो हवे हे देवानु પ્રિયા ! તમે જાએ અને સ્નાન કરી, અલિકમ સમ્પન્ન કરી તેમજ કૌતુક માંગળપ્રાયશ્રિત કરો. એ સવ સમ્પન્ન કરીને પછી તમે બધા ભીના ધેાતી-દુધટ્ટા પહેરીને જ એટલે કે જે ધેાતી–દુપટ્ટાના પ્રાન્ત ભાગેામાં થી પાણી જમીન ઉપર ટપકી રહ્યું હાય એવી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy