SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ ७९२ जम्बूद्वीपप्रज्ञप्तिसूत्रे हयपते ! गजपते ! नरपते । नवनिधिपते ! भरतवर्ष प्रथमपते ! द्वात्रिंशज्जनपदसहस्त्रराज स्वामिन् ! चिरं जीव ॥२॥ प्रथम नरेश्वर ! ईश्वर ! महिलिका सहस्त्राणां हृदयेश्वर ! देवशतसहस्त्राणामीश्वर ! चतुर्द्दशरत्नेश्वर ! यशश्विन् | ३ || सागर गिरिमर्यादम् उत्तरावाचीन मभिजितं त्वया । तस्माद् वयं देवानुप्रियस्य विषये परिवसामः ॥४॥ अहो खलु देवानुप्रियाणाम् ऋद्धि द्युतिर्यशो बलं वीर्य पुरुषकारः पराक्रमः दिव्याः देवद्युतिः दिव्यो देवानुभावो लब्धः प्राप्तः अभिसमन्वागतः तत् दृष्ट्वा खलु देवानुप्रिया णाम् ऋद्धिः एवमेव यावत् अभिसमन्वागतः, तत् क्षमपामः खलु देवानुप्रियाः । क्षमन्तां खलु देवानुप्रियाः । क्षन्तु मर्हन्तु खलु देवानुप्रियाः । नैव भूयोभूयः एवं करणतायै इति कृत्वा प्राञ्जलिकृताः पादपतिताः भरतं राजानं शरणमुपयान्ति, ततः खलु स भरतो राजा तेषामापातकिरातानामप्रयाणि वराणि रत्नानि प्रतिच्छति प्रतोच्छ्य तानापातकिरातान् एवमवादीत् गच्छत खलु भोः । यूयं मम बाहुच्छायया परिगृहीताः निर्भयाः निरुद्विग्नाः सुखं सुखेन परिवसत, नास्ति भवतां कुतोऽपि भयमस्तीति कृत्वा सत्कारयति, सन्मानयति सत्कार्य सन्मान्य प्रतिविसर्जयति । ततः खलु स भरतो राजा सुषेणं सेनापतिं शब्दयति । शयित्वा एवमवादीन् गच्छ खलु भो देवानुप्रिय ! द्वितीयमपि सिन्ध्वा महानद्याः पश्चिमं निष्कुटं ससिन्धुसागर गिरिमर्यादं समविषमनिष्कुटानि च ' ओअवेहि' साधय साधयित्वा अप्रयाणि वराणि रत्नानि प्रतीच्छति प्रतीष्य मम एतामाज्ञतिकां क्षिप्रमेव प्रत्यर्पय यथा दाक्षिणात्यस्य 'ओअवण' साधनम् तथा सर्व भणितव्यम् यावत् प्रत्यनुभवन् विहरति ॥ सू०२२ ॥ टीका -- “तणं तस्स भरहरूस" इत्यादि । 'तरणं तस्स भरहस्स रण्णो सत्तरसि परिणममाणंस इमेयारूवे अज्झत्थिए चिंतिए कप्पिए पत्थिए मणोगए संकपे समुपज्जित्था ' ततः तदनन्तरं खलु तस्य भरतस्य राज्ञः सप्तरात्रे परिणमति सति अयमेतद्रूपः सप्तसु रात्रिषु व्यतीतासु वर्षानिरोधविषयको विचारो भरतस्य मनसि एवं वक्ष्यमाणप्रकारेण जातः तत्र प्रथमम् 'अज्झत्थिए ' आध्यात्मिक आत्मनि जातोंऽकुर 'तणं तस्स भरहस्स रण्णो सत्तरत्तंसि परिणममाणंसि' इत्यादिसूत्र - २२ टीकार्थ - (तएणं तस्स भरहस्त रण्णो) जब भरतराजा के वहां रहते २ (सत्तर तंसि परिणममासि) सात दिन रात समाप्त हो चुके तब (इमेयारूवे अज्झत्थिए चितिए कप्पिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था) उसे ऐसा मनोगत संकल्प उत्पन्न हुआ यहां संकल्प के 'आध्यात्मिक, चिन्तित, कल्पित, प्रार्थित' इन विशेषणां की जगह २ व्याख्या कर दी गई हैं अतः वहीं से इसे 'तपणं तस्स भरहस्स रण्णो सत्तरतसि परिणममाणंसि' इत्यादि सूत्र- २२॥ अर्थ - (तणं तस्स भरहस्त रण्णो ) न्यारे भरत रान्नने त्यां रहेता रहेता (सत्तरतंसि परिणममाणस) सात हिवस-मने रत्रिया पूरी थई त्यारे - (इमेयारूवे अज्झfree चितिe afore पत्थिए मणोगर संकप्पे समुप्यज्जित्था ) तने थे। मनोगत संउदय જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy