SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ ७९१ प्रकाशिका टीका तृ ०३ वक्षस्कारः सू० २२ सप्तरात्र्यानंतरीयवृत्तवर्णनम् महाणइए पच्चत्थिमणिक्खुडं ससिंधुसागरगिरिमेरागं समविसम णिक्खुडाणि अ ओअवेहि ओअवित्ता अग्गाई वराई रयणाई पङिच्छाहि पडिच्छित्ता मम एय माणत्तियं खिप्पामेव पच्चपिणाहि जहा दाहिणिलस्स ओयवणं तहा सव्वं भाणिव्वं जाव पच्चणुभवमाणा विहति ॥ सू०२२ | ! छाया—ततः खलु तस्य भरतस्य राज्ञः सप्तरात्रे परिणमति अयमेतद्रूपोऽभ्यथितः चिन्तितः कल्पितः प्रार्थितः मनोगतः सङ्कल्पः समुदपद्यत, कः स खलु भोः ! अप्रार्थितप्रार्थको दुरन्तप्रान्तलक्षणो यावत् परिवर्जितः यः स्वलु मम अस्यामेतदुपायां यावदभिसमन्वागतम् उपरि विजयस्कन्धावारस्य युगमुसलमुष्टि यावत वर्ष वर्षति । ततः खलु तस्य भरतस्य राज्ञः इदमेतद्रूपम् अभ्यर्थितं चिन्तितं कल्पितं प्रार्थितं मनोगतं संकल्पं समुत्पन्नं ज्ञात्वा षोडशदेव सहस्त्राः सन्नधुं प्रवृत्ताप्यभवन्, ततः खलु ते देवाः सन्नद्ध बद्धवर्मितकवचाः यावत् गृहीतायुधप्रहरणाः यत्रेव ते मेघमुखाः नागकुमाराः देवास्तत्रैव उपागच्छन्ति, उपागत्य मेघमुखान् नागकुमारान् देवान् एवमवादीत् हंभो ! मेघमुखाः नागकुमाराः देवाः अप्रार्थित प्रार्थकाः यावत् परिवर्जिताः किं खलु यूयं न जानीथ भरतं राजानं चातुरन्तचक्रवर्तिनं महर्द्धिकं यावत् उपद्रवयितुं वा प्रतिषेधयितुं वा, तथापि खलु यूयं भरतस्य राज्ञो विजयस्कन्धावारस्योपरि युगमुसलप्रमाणमिताभिर्धाराभिः ओघमेघ सप्तरात्र वर्ष वर्षत, तत् एवमपि गते इतः क्षिप्रमेव अपक्रामत अथवा खलु अद्य पश्यत चित्रं जीवलोकम्, ततः खलु ते मेघमुखा नागकुमारा देवाः तैः देवैः एवमुक्ताः सन्तः भीताः त्रस्ताः वाधिताः उद्विग्नाः सञ्जातभयाः मेघानीकं प्रतिसंहरन्ति प्रतिसंहृत्य यत्रैव आपातकिराताः तत्रैव उपागच्छन्ति उपागत्य आपातकिरातान् एवमवादिषुः एषः खलु देवानुप्रियाः । भातो राजा महर्द्धिको यावत् नो खलु एष शक्यते केनापि देवेन वा यावत अग्निप्रयोगेण वा यावत् उपद्रवयितुं वा प्रतिषेधयितुं वा तथापि च खलु अस्माभिः देवानुप्रियाः ! युष्माकं प्रीत्यर्थं भरतस्य राज्ञः उपसर्गः कृतः तद्गच्छत देवानुप्रियाः ! यूयं स्नाताः कृतबलिकर्माणः कृत कौतुकमङ्गलप्रायश्चित्ताः आईपटशाटकाः अवचूलक नियत्थाः अग्रयाणि वराणि रत्नानि गृहीत्वा प्राज्ञ्जलिकृताः पादपतिताः भरतं राजानं शरणम् उपेत प्रणिपतितवत्सलाः खलु उत्तमपुरुषाः नास्ति भवतां भरतस्य राज्ञोऽन्तिकाद् भयमिति कृत्वा एवम् उदित्वा यामेव दिशं प्रादुर्भूताः तामेव दिशं प्रतिगताः । ततः खलु ते आपातकिरानाः मेघमुखैः नागकुमारै देवैः एवमुक्तः सन्तः उत्थया उत्तिष्ठन्ति उत्थाय स्नाताः कृतबलिकर्माणः कृतकौतुकमङ्गलप्रायश्चित्ताः आदपटशाटकाः अवचूलक नियत्थाः अत्र्याणि वराणि रत्नानि गृहीत्वा यत्रैव भरतो राजा तत्रवोपागच्छन्ति उपागत्य करतलपरिगृहीतं यावत् मस्तके अञ्जलिं कृत्वा भरतं राजानं जयेन विजयेन वर्द्धयन्ति वर्द्धयित्वा अग्रयाणि वराणि रत्नानि उपनयन्ति उपनीय एवमवादिपुः हे सुधर ! गुणधर ! जयधर ! ही श्री धृति कीर्त्तिधारक ! नरेन्द्र लक्षण सहस्त्रधारक ! नः राज्यमिद चिरं धारय ॥१॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy