SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका १०३वक्षस्कारः सू०२२ सप्तरात्र्यानंतरीयवृत्तवर्णनम् ७८९ ततः किं जातमित्याह-'तएणं तस्स" इत्यादि । मूलम्-तए णं तस्स भरहस्स रण्णो सत्तरत्तंसि परिणममाणंसि इमेयारूवे अज्जथिए चिंतिए कप्पिए पत्थिए मणागए संकप्पे समुप्पज्जित्था केसणं भो ! अपत्थियपत्थए दुरंतपंतलक्खणे जाव परिवज्जिए जेणं ममं इमाए एयाणुरुवाए जाव अभिसमण्णागयाए उप्पिं विजय. खंधावारस्स जुगमुसलमुट्ठि जाव वासं वासइ । तएणं तस्स भरहस्स रण्णो इमेयारूवं अज्झत्थियं चिंतियं कप्पियं पत्थियं मनोगयं संकप्पं समु प्पणं जाणित्ता सोलसदेवसहस्सा सण्णज्झिउं पव्वत्ता यावि होत्था तएणं ते देवा सण्णद्धबद्धवम्मियकवया जाव गहिआउहप्पहरणा जेणेव ते मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति उवागच्छित्ता. मेहमुहे णागकुमारे देवे एवं वयासी हंभो! मेहमुहा णागकुमारा! देवा अप्पथिअपत्थगा जाव परिवज्जिया किण्णं तुभि ण याणह भरहं रायं चाउरंतचक्कवट्टि महिद्धियं जाव उदवित्तए वा पडिसेहित्तए वा तहावि णं तुभे भरहस्स रणो विजयखंधावारस्स उप्पिं जुगमुसलमुट्टिप्पमाणमित्ताहिं धाराहिं ओघमेघ सत्तरत्तं वासह, तं एवमवि गते इत्तो खिप्पामेव अवक्कमह अहव णं अज्ज पासह, चित्तं जीवलोगं, तए णं ते मेहमुहा णागकुमारा देवा तेहिं देवेहिं एवं वुत्ता समाणा भीया तत्था वहिआ उविग्गा संजायभया मेघानीकं पडिसाहरंति पडिसाहरित्ता जेणेव आवाडचिलाया तेणेव उवागच्छंति उवागच्छित्ता आवाडचिलाए एवं वयासी एसणं देवाणुप्पिया ! भरहे गया महिद्धिए जाव णो खलु एस सक्का केणइ देवेण वा जाव अग्गिप्पओगेण वा जाव उवदवित्तए वा पडिसेहित्तए वा तहावि अणं ते अम्हेहिं देवाणुप्पिया ! तुम्भं पियट्टयाए भरहस्स रण्णो उवसग्गे कए, तं गच्छह णं तुम्मे देवानुप्पिया ! हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता उल्लपडसाडगा ओचूलगणिअच्छा अग्गाई वराई रयणाई गहाय पंजलिउडा पायवडिआ भरहं रायाणं सरणं उवेह, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy