SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ ७८८ जम्बूद्वीपप्रज्ञप्तिसूत्रे द्रौणैः उत्कृष्टः कुम्भः इति, अत्र च 'सव्वधण्णाणं त्ति' सूत्रमुपलक्षणपरं तेन अन्यदपि यत्सैन्यस्य भोज्योपयोगि वस्तु तत्सर्वमुपनयति, एवं सति तत्र भरतः कथं कियत्कालं च स्थितवानित्याह-'तएणं से भरहे राया चम्मरयणसमारूढे छत्तरयण समोच्छन्ने मणिरयणकउज्जोए समुग्गयभूएणं सुहं सुहेणं सत्तरत्तं परिवसई' ततः गृहपतिरत्न कृतधान्योपस्थापनानन्तरं स भरतः चर्मरत्नारूढः छत्ररत्नेन समवच्छन्न:-आच्छादितो मणिरत्नकृतोद्योतः समुद्कसम्पुटं भूत इव प्राप्त इव, अत्र भूगतौ इति सौत्रधातोः क्त प्रत्ययः सुखसुखेन सप्तरात्रं सप्तदिनानि यावत् परिवसति, एतदेव व्यक्तीकुर्वन्नाह-‘णवि से सुहाण' इत्यादि 'णवि से सुहाण विलियं णेव भयं णेव विज्जए दुक्खं । __ भरहाहिवस्स रण्णो खंधावारस्स वि तहेव ॥१॥ अयमर्थः-नापि 'से' तस्य भरताधिपस्य राज्ञः 'सुहा' क्षुत् क्षुधा बुभुक्षा 'ण विलियं' न व्यलीकं दैन्यमित्यर्थः नैव विद्यते दुःखम् स्कन्धावारस्यापि तथैव यथा भरतस्य न क्षुदादि तथा सैन्यसमूहस्यापि नेत्यर्थः ॥२१॥ ऐक द्रोण होता है। ६० साठ आढकों का एक जघन्य कुम्भ होता है । ८० आढकों का एक मध्यम कुम्भ होता है १०० आढको का एक उत्कृष्ट कुम्भ होता है। "सव्वधण्णाणं" ऐसा कथन उपलक्षण रूप है । इससे और भी जो सैन्य के भोजन में उपयोगी वस्तु होती थी वह सब वह देता था(तएणं से भरहे राया चम्मरयणसमारूढे छत्तरयणसमोच्छण्णे मणिग्यणक उज्जोए समुग्गयभूएणं सुहं सुहेणं सत्तरत्तं परिवसइ) इस तरह वह भरत नरेश उस वरसात के समय चर्मरत्न पर बैठा हुआ और छत्र रत्न से सुरक्षित हुआ मणिरत्न द्वारा प्रदत्त उठ्योत में सुख पूर्वक सात दिन रात तक रहा (णविसे खुहाण विलिअं णेव भयं णेव विज्जएदुक्खं भरहा हिवस्त रणो खधावारस्स वि तहेव) इतने समय तक भरत को न क्षुधाने सताया, न दीनता ने सताया न भय ने सताया और न दुःख ने हो सताया यही अवस्था भरत के सैन्य को भी रहा इस तरह सात दिन तक भरत वहां आनन्द के साथ निर्भयपनेसे अपने स्कन्धावार में रहा ॥२१॥ સાઠ આઢનું એક જઘન્ય-પ્રમાણુ કુંભ હોય છે. ૮૦ આઢ કોનો એક મધ્યમ કુંભ હોય छ. १०० माढोने से कृष्ट सहाय छे. 'सव्व धण्णाण" युथन ५५. ३५ છે. એનાથી આમ સૂચિત કરવામાં આવે છે કે ભેજન માટે સૈન્ય ને બીજી પણ જે વસ્તુઓ बता ती ते पस्तुमाने से मा५तुतु (तएण से भरहे राया चम्मरयणसमारूढे छत्त रयण समोच्छण्णे मणिरयणकउन्जोए समुग्गयभूएण सुहं सुहेण सत्तरतं परिवसइ) । પ્રમાણે તે ભરત નરેશ તે વર્ષના સમયમાં ચરન ઉપર બેઠેલે અને છત્રરત્નથી સુરક્ષિત थये। मणिरत्न १२॥ प्रत्तपातमा सुम५४ सात-हिवस रात्रि सुधी २wो. (विसे खहाणविलियं णेव भय व विज्जए दुक्ख भरहाहिवस्स रण्णो खधावारस्स वि तहेव) આટલા સમય સુધી ભારતને ન બુભક્ષા એ સતાવ્યો, ન દીનતાએ સતા, ન ભયે સતા અને ન દુખે સતાવ્યો. અને એ પ્રમાણે ભારતની સેનાની પણ સ્થિતિ રહી. આ પ્રમાણે સાત દિવસ સુધી ભરત ત્યાં આનંદ પૂર્વક પિતાના સ્કધા વારની સાથે રહ્યો ૨૧ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy