SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० वक्षस्कारः सू० २० वर्षावर्षणानन्तरीयभरतकार्य विवर्णनम् ७७५ मेघ-मुशलधारवृष्टिप्रदमेघं पश्यति 'पासित्ता चम्मरयणं परामुसइ' दृष्ट्रा चर्मरत्नं परामृशति स्पृशति गृह्णाति 'तएणं तं सिरिवच्छसरिसरूवं वेढो भाणियच्यो जाव दुवालसजोयणाई तिरिअं पवित्थरइ तत्थ साहियाई' ततः परामर्शानन्तरं खलु श्रीवत्ससदृशरूपं तत् चर्मरत्नं 'वेढो' वेष्टकः वस्तुमात्रविषयको भणितव्यो यावत् द्वादशयोजनानि तत्र साधिकानि ति र्यक प्रविस्तृणाति 'तएणं से भरहे राया सक्खंधारबले चम्मरयणं दुरूहई ततः खलु स भरतो राजा सस्कन्धावारबलः चर्मरत्नं दुरोहति 'दुरूहित्ता दिव्वं छत्तरयणं परामुसइ' दुरुह्य दिव्यं-सहस्त्रदेवाधिष्ठितं छत्ररत्नं परामृशति स्पृशति अथ कीदृशं छत्ररत्नमित्याह'तएणं णवणउइसहस्सकंचनसलागपरिमंडियं' ततः खलु नवनवतिसहस्रकाचनशलाका परिमण्डितम्, तत्र नवनवतिसहस्रममाणाभिः काञ्चनमयशलाकाभिः परिमण्डितम्, तथा 'महरियं' महाघ बहुमूल्यकं तथा 'अउम्झं' अयोध्यम्-अस्मिन् दृष्टे सति नहि विपक्षभटानां शस्त्रमुत्तिष्ठते इतिभावः, पुनः कीदृशं तत् 'णिव्वणसुपसत्थविसिट्ठलट्ठकंचणसुपट्ठदंड निव्रणसुप्रशस्तविशिष्टलष्टकाश्चनसुपुष्टदण्डम् तत्र निर्वणः छिद्रादिदोषरहितः सुप्रशस्तः चम्मरयणं परामुसइ ) देखकर उसने चर्मरत्न को उठाया-( तएणं तं सिविच्छसरिसरूवं वेढो भाणियब्वो० ) इस चर्मरत्न का रूप श्रीवत्स के जैसा होता है. इसका वेष्टक वर्णन जैसा पहिले किया गया है वैसा ही यहां पर भी कर लेना चाहिए-यावत् उसने इस चर्मरत्न को कुछ अधिक १२ योजन तक तिरछे रूप में विस्तृत कर दिया -फैलादिया बिछादिया (तएणं से भरहे राया सखंधावारबले चम्मरयणं दुरूहइ दुरुहित्ता दिव्वं छत्तरयणं परामुसइ) इसके बाद भरत महाराजा अपने स्कन्धावाररूपबल सहित उस चर्मरत्न पर चढ गया-और चढ़ करके फिर उसने छत्ररत्न को उठाया-(तएणं णवण उइ सहस्सकंचणसलागपरिमंडियं महरियं अउज्झ णिव्वणसुपसत्थविसिट्ठलट्ठकंचणसुपुट्ठदड) यह छत्ररत्न ९९ नन्नाणु हजार काश्चन शलाकाओं से परिमण्डित था । बहुमूल्य वाला था, इसे देख लेने पर विपक्षके भटों के शस्त्र फिर उठते नहीं थे ऐसा यह अयोध्य था, निर्बण था, छिद्रादि दोषों से रहित था-समस्त लक्षणों से युक्त होने के कारण सुप्रशस्त था । विशिष्टलष्ट-मनोहर था । अथवा - इतना बड़ा छत्रदुर्वेह हो परामसह) नछन त यत्नाने उपायु. (त एणं त सिरिवच्छसरिसरूवं वेढो भाणिगयो) से यमरत्ननु ३५ श्रीवत्सरे डाय छे. सेना ४५ विषे ५७८ २ प्रमाणे વર્ણન કરવામાં આવ્યું છે તે પ્રમાણે જ અહીં સમજી લેવું જોઈએ. ચાવતુ તેણે તે ચમ रत्नन 8 अधि: १२ पार ये सुधा aisi ३५मा विस्तृत शहाधु (तपणं से भरहे राया सखंधावारबले चम्मरयणं दुरूहइ दुरुहिता दिव्वं छत्तरयणं परामुसइ) त्यामा તથા પોતાના સ્કધાવાર ૩૫ બલ સહિત તે ચમરને ઉપર ચઢી ગયો અને ચઢીને पछी तो यरत्नने यु. (तएणं णवण उइसहस्सकंचणसलागपरिमंडियं महरिहं अउज्झं णिव्वणसुपसत्थ विसिट्ठलट्ठकंवणसुपुट्ठदंड) मे न नच्या २ यनशा કાઓથી પરિમંડિત હતું બહુ મુલ્યવાન હતું, એને જોયા બાદ વિપક્ષના ભટેના શો ઉતા નથી. એવું એ અયોધ્ય હતું, નિત્રણ હતુ છિદ્રાદિ દેથી એ રહિત હતું સમસ્ત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy