SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका १० वक्षस्कारः सू० २० वर्षावर्षणानन्तरीयभरतकार्य विवर्णनम् ७७३ विद्युदिवाचरन्ति विज्जुयायंति विज्जुयायित्ता खिप्पामेव जुगमुसलमुट्टिप्पमाणमेत्ताहिं धाराहिं ओघमेधं सत्तरत्तं वासं वासिउं पवत्ता यावि होत्था' विद्युदायित्वा क्षिप्रमेव युगमुशलमुष्टिप्रमाणमिताभिः धाराभिः ओघमेघ सप्तरात्रं सप्तरात्रिप्रमाणकालेन वर्ष वर्षितुं प्रवृत्ताश्वाप्यभवन् ।सू.१९॥ इति व्यतिकरे सम्बन्धे यद्भरताधिपः करोति तदाह-"तएणं से भरहे" इत्यादि मूलम्-तएणं से भरहे राया उप्पिं विजयक्खंधावारस्स जुगमुसलमुट्टिप्पमाणमेत्ताहिं धाराहि ओघमेघं सत्तरत्तं वासं वासमाणं पासइ पासित्ता चम्मरयणं परामुसइ तएणं तं सिखिच्छसरिसरूवं वढो भाणियवो जाव दुवालसजोयणाई तिरिअं पवित्थरइ तत्थ साहियाइं तएणं से भरहे राया सक्खंधावारबले चम्मरयणं दुरूहइ दुरूहेत्ता दिव्वं छत्तरयणं परामुसइ तएणं णवणउइसहस्स कंचणसलागपरिमंडियं महरिहं अउज्झं णिव्वणसुपसत्थविसिट्ठलट्ठकंचणसुपुट्ठदंड मिउराययवट्ट लट्ठ अरविंद कण्णिअ समाणरूवं वस्थिपएसे अपंजरविराइअं विविहभत्तिचित्तं मणिमुत्त पवाल तत्ततवणिज्ज पंचवण्णिअघोअरयण रूवरइयं स्यणमरीईसमोप्पणाकप्पकारमणुरंजिएल्लिअंरायलच्छिचिंधं अज्जुण सुवण्ण पंडुरपच्चत्थुअपट्टदेसभागंतहेव तवणिज्ज पट्ट धम्मंत परिगयं अहिअ सस्सिरीअं सारयरयणिअरविमलपडिपुण्णचंदमंडलसमाणरूवं गरिंदवामप्पमाणपगइवित्थडं कुमुदसंडधवलं रण्णो संचारिमं विमाणं सूरातववायवुद्विदोसाण य खयकरंतवगुणेहि लद्धं अहयं बहुगुणदाणं उऊण विवरीअसुहकयच्छायं । छत्तरयणं पहाणं सुदुल्लहं अप्पपुण्णाणं ॥१॥ पमाणराईण तवगुणाण फलेगदेसभागं विमाणवासे वि दुल्लहतरं वग्धारिअमल्लदामकलावं हल्के-२ रूप में गर्जने लगे। और शीघ्रता से चमकने लगे-विजली के जैसे आचरण करने लगे (विज्जुयायित्ता खिप्पामेव जुगमुसलमुट्ठिप्पमाणमेत्ताहिं धाराहिं ओधमेघं सतरसं वासं वासिउं पवत्तायावि होत्था) फिर वे विजलियों को चमकाकर बहुत ही शीघ्रता से युग मुसल, एवं मुष्टि प्रमाण परिमित धाराओं से सात दिन तक पुष्कलसंवर्तक मेधादिको वरसाते रहे ॥१९॥ दाया. (विज्जुयायित्ता तिप्पामेव जुगमुसल मुट्टिप्पमाणमेत्ताहिं धाराहि ओधमेघं सत्तरत्तं वासं वासिउपवत्तायाविहोत्था) ५छी तमा विधुता न्यभावान समशीघ्रताथा युग-भसल. તેમજ સુષ્ટિ પ્રમાણ પરિમિત ધારાઓથી સાત-દિવસ રાત સુધી પુષ્કલ પ્રમાણથી સંવર્તક મેઘાદિકેને વરસાવતા રહ્યા. ૧૯ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy