SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ ७७० ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे चातुर्दशः होनायां पुण्य चतुर्दश्यां जातो हीनपुण्य चातुर्दशः, तत्र चतुर्दशी खलु तिथिर्जन्माश्रिता पुण्या शुभा च भवति साऽतिभाग्यवतो जन्मनि भवति अत आक्रोशता इत्थमुक्ता तया हीनः इत्यर्थः, तथा ही श्रीपरिवर्जितः हिया लज्जया श्रिया शोभया परिवजितः यः खलु अस्माकं विषयस्य देशस्योपरि वीर्येण आक्रमणात्मकशक्त्या हव्यं शीघ्रमागच्छति आक्रमति 'तं तहाणं धत्तेह देवाणुप्पिया ! जहाणं एस अम्हं विसयस्स उवरि विरिएणं णो हवमागच्छइ' है देवानुप्रियाः ! तत् तथा तेन प्रकारेण खलु ऐनम् 'वत्तेह' प्रक्षि पत दूरीकुरुत यथा खलु एषः अस्माकं विषयस्योपरि वीर्येण हव्यं नागच्छेत अथ यन्मेघमुखा उक्तवन्तस्तदाह-'त एणं ते' इत्यादि तएणंते मेहमुहा णागकुमारा देवा ते आवाडचिलाए एवं वयासी' ततः खलु ते मेघमुखा नागकुमारा देवाः तान् आपातकिरातान् एवं वक्ष्यमाणप्रकारेण अवादिषुः कथितवन्तः ‘एसणं भो देवाणुप्पिा ! भरहे णाम शुभलक्षणो से हीन है केवल दुष्टावसानवाले तुच्छ लक्षणों से ही यह युक्त प्रतीत होता है. यह निर्लज्ज है एवं श्री-शोभा से रहित है. जिसके जन्म समय में चतुर्दशी तिथि पूण्या और शुभ होतो है वह अति भाग्यवान् होता है. अतिभाग्यशाली के जन्म समय में ही ऐसी चतुर्दशी होती है यह शब्द जब अधिक क्रोध का आवेग बढा जाता है तब कहा जाता है, ( तं तहाणं घत्तेह देवाणुप्पिया ! जहाणं एस अम्हं विसयस्स उवरि विरिएणं णो हव्वमागच्छइ) इसलिए हे देवानुप्रियो ! इसे तुम इस प्रकार से दूर करो कि जिससे यह हमारे देश के ऊपर जबर्दस्ती आकमण नहीं कर पावे. (तएणं ते मेहमुहा णागकुमारा देवा ते अवाडचिलाए एवं वयासी एसणं भो देवाणुप्पिया ! भरहे णामं राया चाउरत्तचक्कवट्ट। महिद्धिए महज्जुईए जाव महासोक्खे, णो खलु एस सक्को केणइ देवेण वा दाणदेण वा किण्ण रेण वा किंपुरिसेण वा महोरगेण वा गंधवेण वा सत्थप्पओगेण वा मंतप्यओगेण वा उद्दवित्तए पडिसेहित्तएवा ) उन आपातकिरतो લાગે છે કે એને જન્મ હીન પુણ્ય ચતુર્દશીના દિવસે થયેલું છે. એ શુભલક્ષણથી હીન છે. ફકત દુષ્ટાવસાનવાળા તુછ લક્ષણેથી જ એ યુક્ત પ્રતીત થાય છે. એ નિર્લજજ છે. તેમજ શ્રી–શભા-થી રહિત છે. જેના જન્મ સમયમાં ચતુર્દશી તિથિ પુકારક અને શુભ હોય છે તે અતિ ભાગ્યવાન હોય છે. અતિ ભાગ્યશાલીના જન્મ સમયે એવી ચતુર્દશી હોય છે. એવા અર્થ વાચક એ શબ્દ જ્યારે ક્રોધાવેગ વધી જાય છે ત્યારે વ્યંગ્ય માં કહેવામાં આવે छ. (तं तहाण पत्तेह देवाणुप्पिया ! जहाणं एस अम्हं विसयस्स उवरिं वोरिएणं णो हव्य मागच्छइ) मेथी ३ वानुप्रिय ! माने तो मेवी शत २ नसाही भू रथी ये अभा। पतन ५२ थी मसात् माम रीश नही. (त एणं ते मेहमुहा णागकुमारा देवा ते आवाडचिलाए एवं वयासी-एसणं भो देवानुपिया ! भरहे णामं राया चाउरंतवक्कवट्टी महिद्धिए महज्जुहर जाव महासाक्खे, णो खलु एस सक्को केणइ देवेण वा दाणवेण वा किण्णरेण वा किंपुरिसेण वारमहोरगेण वा गंघवेण वा सत्थप्पओगेण वा मंतप्पओगेण वा उद्दवित्तए पडिसेहित्तर वा) ते मापात रातोना भण्थी આ પ્રમાણે વાત સાંભળીને તે મેઘમુખ નામક નાગકુમાર દેવોએ તેમને આ પ્રમાણે કહ્યું જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy