SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० वक्षस्कारः सू० १९ आपातचिलायानां देवोपासनादिकम् ७६९ हृदि अवधार्य हृष्टतुष्टचित्तानन्दिताः यावत् हृदयाः परमसौमनस्थिताः सन्तः उत्थया उत्थानम् उत्था ऊर्ध्व भवनं तया उत्तिष्ठति ऊर्वी भवन्तीत्यर्थः 'उद्वित्ता' उत्थाय 'जेणेव मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति' ते आपातकिराता यत्रैव मेहमुखा नागकमारा देवा तत्रैव उपागच्छन्ति 'उवागच्छित्ता' उपागत्य 'करयलपरिग्गहियं जाव मत्थए अंजलिं कटु मेहमुहे णागकुमारे देवे जएणं विजएणं वद्धाति' करतलपरिगृहीतं यावत दशनखं शिरसावत मस्तके अजलिं कृत्वा मेघमुखान् नागकुमारान् देवान् जयेन विजयेन च जयविजयशद्वाभ्यां वर्द्धयन्ति 'बद्धावित्ता' वर्द्धयित्वा ‘एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादिषुः उक्तवन्तस्ते आपातकिराताः, किमुक्तवन्त इत्याह-'एसणं देवाणप्पिया! केइ अपत्थियपत्थर दुरंतपंतलक्खणे जाव हिरिसिरिपरिवज्जिए जेणं अम्हं विसयम उवरि विरिएणं हव्वमागच्छइ' हे देवानुप्रियाः एष खलु कः अप्रार्थितप्रार्थकः अप्रार्थितम् अमनोरथगोचरीकृतं मरणमिति भावः तस्य प्रार्थको अभिलाषी, तथा दुरन्तप्रान्तलक्षणः, दुरन्तानि दुष्टावसानानि प्रान्तानि तुच्छानि लक्षणानि यस्य स तथा यावत्पदात् हीनपुण्य से उछलने लगा-यहां यावत्पद ते "परम सौमनस्थिताः सन्तः” इन पदों का ग्रहण हआ है. वे सबके सब स्वयं खडेहुए ( उद्वित्ता जेणेव मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति ) और ऊठकर फिर वे जहां पर मेघमुख नाम के नागकुमार देव थे वहा पर आये. ( उवागच्छित्ता करयलपरिग्गहियं जाव मत्थए अंजलि कट्टु मेहमुहे णागकुमारे देवे जएणं विजएण बद्धाति ) वहां आकरके उन्होंने दोनों हाथों को अंजलि बनाकर यावत् उसे मस्तक पर घर कर उन मेघमुखनागकुमार देवों को जय विजय शब्दों से वधाई दी. ( वद्धावित्ता एवं वयासी) और वधाई देकर फिर उन्होंने उनसे ऐसा कहा- (एसणं देवाणुप्पिए केइ अपस्थियपथिए दरंतपंतलक्खणे जाव हिरिसिरिपरिवज्जिए जेणं अम्हं विसयस्स उवरि विरिएणं हव्वमागच्छद) हे देवानुप्रिय ! यह कौन है जो हमारे देश पर जबर्दस्ती आक्रमण करके विना मौत के अपनी मौत का अभिलाषी हो रहा है. पता पड़ता है कि हीन पुण्य चतुर्दशी में जन्म हुआ है यह સવેલ અતીવ હર્ષિત તેમજ સંતુષ્ક થયા યાવત તેમનાં હૃદય હર્ષાવેશથી ઉછળવા લાગ્યા मडी यावत् ५६या (परमसौमनस्थिताः सन्तः) मे ५हानु हए थयुछे. तमास शमा थया. (उठित्ता जेणेव मेहमुहा गागकुमारा देवा तेणेव उवागच्छंति) भने मायने पछी तान्या मेधभुमनाम नागभारे। हता त्या माव्या. (उवागच्छिता करयलपरिगहीयं जाव मत्थए अंजलि कट्ठ मेहमुहे णागकुमारे देवे जएणं विजएणं वद्धाति) यां પહોચી ને તેમણે બંને હાથની અંજલિ બનાવીને યાવતુ તે અંજલિ ને મસ્તક ઉપર મૂકી न भमनागभार हेवाने न्य-विजय शोथी वधामणी भापी. (वद्धावित्ता एवं वयासी) अन धामणी साधीन तमाशे ते हृवान मा प्रभारी उद्यु- (एसणं देवाणदिपए केड अपत्थियपत्थिए दुरंतपंतलक्खणे जाव हिरिसिरिपरिवज्जिए जेणं अम्हं विसयसस उरि वीरिएणं हव्वमागच्छइ) ३ वानुप्रिय! मेरा छे ? समारा पतन 6५२ બલાત્ આક્રમણ કરીને વગર મૃત્યુએ પોતાના મૃત્યુને આમંત્રણ આપી રહ્યા છે, એમ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy