SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. ३ वक्षस्कारः सू०१४ तमिस्रागुहाद्वारोद्घाटननिरूपणम् ७०५ ख्पेयं भवेत्तदा पूर्वसूत्रे 'सगाई सगाई ठाणाई' इत्यत्र आषत्वात् पश्चमी व्याख्येया तेन स्वाभ्यां स्थानाभ्यां कपाटद्वयसम्मीलनास्पदाभ्यां प्रत्यवस्तृताविति-कश्चिद्विकसितावित्यर्थः तेन बिघाटनार्थकमिदं न पुनरुक्तमिति 'विहाडेत्ता' विघाटय 'जेणेव भरहे राया तेणेव उवागच्छइ' यत्रेव भरतो राजा तत्रैव उपागच्छति 'उवागच्छिता' उपागत्य 'जाव भरहं राय करयल परिग्गहियं जएणं विजएणं वद्धावेइ' सुषेणः सेनापतिः यावत् भरतं राजामं स्वस्वामिनम् , करतलपरिगृहीतं दशनख शिरसावत मस्तके अञ्जलिङ्कृत्वा जयेन विजयेन -जयविजयशब्दाभ्यां वर्द्धयति-अशीर्वचनं ददाति 'वद्धावेता एवं वयासी' वर्द्धयित्वा एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् 'विहाडिया ण देवाणुप्पिया तिमिपगुहाए दाहिणिल्लस्स दुवारम्स कवाडाए जण्णं देवाणुप्पियाणं पियं णिवेएमो पियंभे भव उ' विधाटितौ-उत्पाटितौ खलु हे देवानुप्रियाः ! हे प्रभवः ! तमिसागुहायाः दाक्षिणात्यस्य दक्षिणभागवतिनो द्वारस्य कपाटौ एतत्खलु देवानुप्रियाणां देवानुप्रियेभ्यः प्रभुभ्यः प्रियं निवेदयामः, अत्र निवेदकस्य सेनापतेरेकत्वात् क्रियायाम यह सूत्र यहां कहा गया है तो इसके अनुसार 'सगाई सगाई ठाणाई' यहां पर पंचमी विभक्ति समझकर वे दानों किवाड़ अपने अपने स्थान से कुछ खुलगये ऐसा समझना चाहिये. इस कारण पुनरुक्ति का दोषयहां नहीं आता है । (विहाडेत्ता जेणेव भरहे गया तणेव उवागच्छइ) किवाड़ों को खोलकर फिर वह सुषेण सेनापति जहांभरत राजा थे वहां पर गया (उवागच्छित्ता जाव भरहं रायं करयलपरिग्गहियं जएणं विजएणं वद्धावेइ) वहां जाकर महाराजा उसने यावत् भरत राजा को दोनों हाथ जोड़कर जय विजय शब्दो द्वारा बधाई दी (वद्ध वेत्ता एवं वयासी) वधाई देकर उसने उनसे ऐसा कहा (विहाडियाणं देवाणुप्पिया ! तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडा एअण्णं देवाणुप्पियाणं पियं णिवेएमो पियं भे भवउ) हे देवानुप्रिय ! निमित्रगुहाके दझिदिग्वर्ती द्वार के किवाड उद्घाटित हो चुके हैं मैं इस देवाणुप्रिय के प्रिय अर्थको आप से निवेदन करता हूं यह आप के लिए इष्ट संपादक होवे. “णिवे पामा मान्छे. ते भुस (सगाई सगाई ठाणाई) ही यमी विलत समलने તે બન્નેકમાડો પિતાના સ્થાન પર થી થડા ઉઘડી ગયા એમ સમજવુ આકારણથી અહીં पुन३ति होष थतेनथी (विहाडेत्ता जेणेव भरहे राया तेणेव उवागच्छद) भाडाने Galरत पछी ते सुषेण सेनापतियां भरत २० ता य गयो (उवागच्छिता जाव भरतं रायं करयलपरिग्गहियं जएणं विज एण वद्धावेइ ) त्या १४७ तो यावत् भरत शबने भन्ने हाथ डानन्य विय श६ वयामयी मापी (वद्धावेत्ता एवं वयासी) धामणी आपीन तभने म प्रमाणे निवेहन ४यु 'विहाडियाण देवाणुप्पियातिमिस गुहाए दाहिणिलस्स दुवारस्त कवाडार जणं देवाणुप्पियाणं पिय णिवेपमो पियं मे भवड) હે દેવાનુપ્રિય ! તિમિસ્ત્ર ગુહાના દક્ષિણ દિગ્ગત દ્વારનાં કમાડે ઉદ્ઘાટિત થઈ ગયાં છે. હું દેવાનુપ્રિય! આપશ્રીના પ્રિય અથને આપશ્રી સમક્ષ નિવેદન કરું છું એ આપશ્રી માટે Jट सपा था। णिवेएमो' भा २ मपयनने प्रयास ४२वामां आवेदछ त समस्त જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy