SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ ७०४ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'तएणं तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडा सुसेणसेणव इणा दंडरयणेणं महया महया सद्दे कोचारवं फरेमाणा' ततः आकुट्टनादनु खलु तमिस्र गुहायाः दाक्षिणात्यस्य द्वारस्य कपाटौ सुषेणनाम्ना सेनापतिना दण्डरत्नेन महता महता शब्देन त्रिः कृत्व:-त्रीन् वारान् आकुट्टितौ सन्तौ महता महता शब्देन दीर्धतरनिनादिनः क्रौंचस्य पक्षिविशेषस्येव बहुव्यापित्वात् य आरवः शब्द : तं कुर्वाणौ 'सरसरस्स त्ति अनुकरणशब्दस्तेन तादृशं शब्दं कुर्वाणो 'सगाई सगाई' स्वके स्वके-स्वकीये स्वकीये 'ठाणाई' स्थानेऽवष्टम्भभूततोड्डकरूपे 'पच्चोसकित्था' प्रत्यवाष्याष्किषाताम् स्वस्थानात् प्रत्यपससर्पतु: 'तएणं से सुसेणे सेणावई तिमिसगुहाए दाहिणिल्ल. दुवारस्त कवाडे विहाडेह' ततः कपाटप्रत्यपसणादनु खलु स सुषेणः सेनापतिः तमिस्त्रागुहायाः दाक्षिणात्यस्य द्वारस्य कपाटा विघाटयति उद्घाटयति यद्यपि इदै सूत्रमावश्यकचूर्णों वद्धमानमूरिकृतादिचरिते च न दृश्यते, तदाऽव्यवहित पूर्वसूत्रे एव कपाटोद्घाटनम् अभिहितम्, यदि चैतत्सूत्रादर्शानुसारेण इदं सूत्रमवश्यं व्यारत्न पटका (तएणं तिमिस गुहाए दाहिणिल्लस्स दुवारस्स कवाडा सुसेणसेणावइणा दंडरयणेणं महया २ सद्देणं तिखुत्तो आउडिया समाणा महया २ सद्देणं कोचारवणं करेमाणा) इसतरहतिमिस्र गुहा के दक्षिणदिग्वर्ती द्वार के किवाड़ जो कि सुषेण नामक सेनापति रत्न के द्वारा तीन बार दण्ड रत्न के पटकने से जोर जोर का शब्द जिस प्रकार निकले इस ढंग से पटकने पर, दीर्घतर शब्द करनेवाले कोंच पक्षी की आबाज की तरह आवज करते हुए तथा (सरसरस्त सगाई २ ठाणइं) सर सर इस तरह का शब्द करते हुए अपने स्थान से विचलित हो गये-- सरक गये (तएणं से सुसेणे सेणावई तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडे विहाडेइ) इसके बाद उस सुषेण सेनापतिने तिमिस्त्र गुहाके दक्षिण दिग्वर्ती किबाडों को उद्घाटित कर दिया यद्यपि यह सूत्र आवश्यक चूर्णी में और वर्द्धमान रि कृतादि चरित्र में नहीं उपलब्ध होता है इसकारण अव्यवहित पूर्व सूत्र में ही कपाटोद्घाटन कहा गया है. ऐसा जानना चाहिए। और यदि पार २-२२थी ६२ ५७।४। (तएणं तिमिसगुहाए दाहिणिलस्स दुवारस्स कवाडा सुसेणसेणावइणा दंडरयणेण महया २ सदेणं तिखुत्तो आउडिया समाणा महया २ सद्देणं कोचारवं करेमाणा) मा प्रमाणे तिभिसा शुशना क्षिा ती द्वारा કમાડે કે જેમને સુષણ સનાપતિએ ત્રણ વાર દંડ રનના જોર જોરથી શબ્દ થાય તેમ પ્રતાડિત કર્યા અને પ્રતાડિત થવાથી દીર્ઘતર અવાજ કરનારા ક્રૌંચ પક્ષિની જેમ અવાજ ४२ता तथा (सरसस्ल सगाई २ ठाणाई) स२ स२ मा प्रमाणे श७४ ७२ता पाताना स्थानथी वियलित 25 गया ये भाडे। पाताना स्थान ५२थी सी गया. (तएणं से सुसेणे सेणावई तिमिसगुहाए दाहिणिलस्स दुवारस्स कवाडे विहाडेह) त्या२४ ते सुषे સેનાપતિએ તિમિસ ગુફાના દક્ષિણ દિગ્વતી કમાડે,ને ઉદ્દઘાટન કર્યો છે કે આ સૂત્ર આવશ્યક ચૂણિમાં અને વર્ધમાન સૂરીકૃતાદી ચારિત્રમાં ઉપલબ્ધ થતું નથી એથી જ અવ્યવહીત પૂર્વ સૂત્રમાં જ કપાદુઘાટન કહેવામાં આવ્યું છે. અને જો એ સૂત્ર અહીં જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy