SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ ७०० जम्बूद्वीपप्रज्ञप्तिसूत्रे आलिख्य आकारं कृत्वा 'काऊरं' अन्तवर्णकादि भरणेन पूर्णानि कृत्वा 'करेइ उवयारं त्ति करोति उपचारमिति कोऽसौ उपचार इत्याह 'किते' ! कोऽसौ तत्राह- 'पाडलमल्लिय चंपग असोग पुण्णाग चूयमंजरी णवमालिय बकुलतिलग कणवीरकुंदकोज्जय कोरंटय पत्तदमणय वरसुरहि सुगंधगंधियस्स' पाटल मल्लिका चम्पकाशोक पुन्नाग चूतमञ्जरी नवमालिका बकुलतिलक कणवीरकुन्द कुब्जक कोरण्टकपत्रदमनक वरसुरभि सुगन्धगन्धिकस्य तत्र पाटलं-पाटलपुष्पम् (गुलाब) इति प्रसिद्धम् मल्लिका मल्लिका विकचितपुष्पम् (वेलीति) भाषाप्रसिद्धम् चम्पका शोकपुन्नागाः पुष्पविशेषाः, चूतम जरी आम्रमञ्जरी, बकुल: केसरो यः स्त्रीमुख सीधुसिक्तो विकसति तत्पुष्पम् , तिलको यः स्त्रीकटाक्षनिरीक्षितो विकसितो भवति तत्पुष्पम् , कणवीर कुन्दे प्रसिद्धे, कुब्जकम् बो नाम वृक्षविशेषस्त पुष्पम् , पत्राणि दमनकः पुष्पविशेषः एतैः वरसुरभिः अत्यन्त सुरभिः तथा सुगन्धाः शोभनचूर्णाः तेषां गन्धो यत्र स तथा तस्य अत्र तद्धितलक्षण इक् प्रत्ययः ततः विशेषण द्वयस्य कर्मधारयो बोध्यः इदश्च कुसुम निकरस्येत्यस्य विशेषणम् यावत् पद्ग्राह्यम् , पुनश्च ‘कयरगहगहिय करयल पब्भट्ट चंदप्पभवइरवेरुलियविमलदंडं जाव धूवं दलयइ' कचग्रहग्रहीत करतल प्रभ्रष्ट चन्द्रप्रभवज्रबैडूर्यविमलदंडं यावत् धूपं दहति, अत्र कचग्रहे त्यादेः प्रभ्रष्टेत्यन्तस्य कचग्रहगृहीत करतलविप्रमुक्त प्रभ्रष्टस्य दशार्द्धवर्णस्य पञ्चवर्णस्य कुसुमनिकरस्य पुष्पपुञ्जस्य तत्र चित्र जानूत्सेधप्रमाणमितम् अवधिनिकरं कृत्वा एतावत्पर्यन्तं तात्पर्यम्, तत्र कचग्रहो विलासार्थ युवत्याः पञ्चाङ्गुलिभिः केशेषु ग्रहणं तन्न्यायन गृहीतः तथा तदनन्तरं करतलाद्वि प्रमुक्तः सन् प्रभ्रष्टः पतितः तस्य तथा दशावर्णस्य पञ्चवर्णस्य कुसुमनिकरस्य पुष्पराशेः तत्र कपाटपरिकरभूमौ जान्त्सेधप्रमाणमितम् जानुं यावदुच्चत्वप्रमाणपरिमितम् अष्टाविंशत्यंगुलरूपम् अवधिनिकरम् अवधिना मर्यादया निकरं विस्तारकृत्वा 'चंदप्प वइरवेरुलियविमलदंडं जाव धूवं दहइ' चन्द्रप्रभाः चन्द्रकान्ताः वज्राणि-हीरकाः वैडूर्याणि वैयनामक रत्नानि वजञ्चमणि रत्नभक्तिचित्रमित्यारभ्य कडुच्छुकं प्रगृह्य पुन्नागके फूल, आम्रकी मञ्जरी, बकूलकी केशर--तिलक के पुष्प, कनेर के पुष्प, कुब्जक के पुष्प, दमनक मरुवां-के पुष्प जो कि बहुत ही सुगंध से युक्त होते हैं उन पर चढाये इसके बाद उसने कचग्रह की तरह गृहीत पश्चात् करतल से प्रभ्रष्ट दशार्द्ध वर्ण वाले पुष्पनिकर का वहां पर जानूत्सेधप्रमाण परिमित ढेर कर दिया फिर जिसका दंड चन्द्रकान्त वज्र एवं वैद्य से निर्मित हुआ है तथा यावत्पद गृहीत जिस में काञ्चन मणि और रत्नो से नाना प्रकार के અશેકના પુરે પુનાગના પુપે, આમ્રની મંજરી, બકુલના કેશર, તિલકના પુષ્પો, કણેર ના પુખે કુર્જકના પુષ્પ, દમનક મારવાને પુછે કે જેઓ અતીવ સુગંધિત હોય છે. તેમની ઉપર ચડાવ્યાં. ત્યારબાદ તેણે કચ ગ્રહની જેમ ગૃહિત પશ્ચાત કરતલથી પ્રભ્રષ્ટ દશાબ્ધ વર્ણના પૂ૫ નિકરને ત્યાં જાનત્સંધ પ્રમાણે પરિમિત ઢગલો કર્યો. પછી જેમની દાંડી ચન્દ્રકાન્ત, વજા તેમજ વૈડૂર્યથી નિર્મિત થયેલી છે તેમજ યાવતું પદ ગૃહીત જેમાં કાંચન મણી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy