SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे शरीरः तत्र सरसेन गोशोर्षचन्दनेन उक्षिप्ताः सिक्ताः गात्रे शरीरे भवा गात्राः शरीरावयवाः वक्षाप्रभृतयो यत्र शरीरे तदेवं भूनं शरीरं यस्य स तथा अत्र यच्चन्दनेन सेचनमुतम् तत् मार्गश्रमजनितवपुस्तापव्यपोहाय 'उप्पि पासायवरगए' उपरि प्रासादवरगतः प्रासादवरं पात: स सेनापतिः सुषेण: 'फुट्टमाणेहि' स्फुटद्भिरिव अतिरभसा, स्फालनवशात् विदल द्भिरिव मुइंगमथएहि' मृदङ्गमस्तकैः तत्र मृदङ्गानां मृदङ्ग नामक वाद्यविशेषाणां मस्तकानीवमस्तकानि उपरितनभागाः उभयपार्श्वे चर्मोपनद्धपुटानीति तैः'वत्तीसइ वद्धेहि' तथा द्वात्रिंशताऽभिनेतव्यपकारैः पात्रैर्वा बद्धैः उपसम्पन्न 'णाडएहि' नाटकैः प्रसिदैः तथा 'वरतरुणी संपउत्तेहि' वरतरुणीभिः सुभगाभिः स्त्रोभिः संप्रयुक्तः प्रारब्धैः' 'उवणचिज्ज माणे २' उपनृत्यमानः २ नृत्पविषयी क्रियमाण तदभिनयपुरस्सरं नर्तनात, 'उवगिज्जमाणे २' उपगीयमानः २ तद्गुणग्रामात् 'उवलालि (लभि) ज्जमाणे' उपलालिज्यमानः तदीप्सितार्थसम्पादनात् महयाहयणट्ट गोय वाइय तंतीतलतालतुडियजब सुषेण सेनापति भोजनादिकार्य से बिल कुल निवृत्त होकर निश्चिन्त हो चुका तब उसके शारीरिक अवयवों पर सरसगोशीर्ष चंदन छिडका गया यहां जो "गात्र शरीर" एकार्थक-वाचक दोशब्द प्रयुक्त हुए हैं सो इनमें गात्र शब्द का अर्थ-शारीरिक अवयव है ऐसे छाती आदिअवयव जिसके शरीर में है वह "सरसगोशिर्षचन्दनोक्षिप्तगात्रशरीरः" है यहां जो चन्दन से सेचन होना कहागया है वह इस बात को प्रगट करने के लिए कहा गया है कि उस चन्दन के सेचन से शुषेण सेनापति को जो मार्ग में चलने के कारण शारीरिक श्रम जन्यताप हुआ वह शान्त होगया (उपि पासायवरगए) इसके बाद वह सुषेण सेनापति अपने श्रेष्ट प्रासाद में पहुंचा वहां पर उसने पांच प्रकार के मनुष्य संबंधि कामभोगों को भोगा ऐसा सम्बन्ध यहां लगा लेना चाहिये. (फुट्टमाणेहिं मुइंगम. स्थएहिं वत्तिसइबद्धेहि णाडएहिं वरतरुणीसंपउत्तेहिं उवणचिज्जमाणे २ उवगिज्जमाणे२ मालतन भनेपामा मावे छे. (सरस गोसीसचंदणाणुक्खितगायसरीरे) न्यारे સુષેણ સેનાપતિ ભેજનાદિ કાર્યથી એકદમનિશ્ચિત્ત થઈ ગયે–ત્યારે તેને શારીરિક અવયવ ७५२ स२स गाशीष यंहन छटामो मायु महीने (गायसरीर) से ये पाय બે શબ્દ પ્રયુકત થયા છે તે એમાં ગાત્ર શબ્દને અથ શારીરિક અવય. છાતી વિગેરે જેના શરીરમાં છે. તે જ “સરસ ગશીર્ષ ચન્દનેક્ષિત ગાત્ર શરીર' છે. અહીં જે ચન્દનથી સિંચિત થયેલું એવું કહેવામાં આવ્યું છે. તે આ વાતને પ્રકટ કરવા માટે કહેવામાં આવ્યું છે. કે તે ચંદનના સેવનથી સુબેણ સેનાપતિને જે માર્ગમાં ચાલવાથી શારીરિક श्रम गन्य ता५ यो ते ९५भित यजय (उपि पासायवरगए) स्यार पाहत સણ સેનાપતિ પિતાના શ્રેષ્ઠ પ્રાસાદ માં ગયો ત્યાં તેણે પાંચ પ્રકારના મનુષ્ય સંબંધી म सागाने मागच्या सेवा समय म onial (फुटरमाणेहिं महंगमस्थपहि बत्तिसइचद्धहि णाडपहिं वरतरुणिसंपउत्तेहिं उवचिज्जमाणे २ उगिज्जमाणे २ उवला लिज्जमाणे महयाहयणगीभवादित तंतितलतालतुडिअ घणमुइंग पटुप्पवाइयरवेण જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy