SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० १३ सुषेणसेनापतेविजयवर्णनम् याणि खेडकव्वडमडंबाणि पट्टणाणि सिंहलए बब्बरए य सव्वं च अंगलोयं बलायालोयं च परमरम्मं जवणदीवं च पवरमणिरयणग कोसागारसमिद्धं आरबके रोमके य अलसंड विसयवासीय पिक्खुरे कालमुहे जोणएय उत्तर वेयद्ध संसियाओ य मेच्छजाइ बहुप्पगारा दाहिण अवरेण जाव सिंधु सागरंतो ति सव्वपवर कच्छं चओ अवेऊण पडिणिअत्तो बहुसमरमणिज्जे य भूमिभागे तस्स कच्छस्स सुहणिसण्णे ताहे ते जणवयाण णगराण पट्टणा णय जे य ताहि सामिया पभूया आगरपत्ती य मंडलपतीय पट्टणपती य सव्वे घेत्तूण पाहुडाइ आभरणाणि भूसणाणि रयणाणि य वत्थाणि य महरिहा णि अण्णं च जं वरिटुं रायारिहं जं च इच्छिअव्वं एअं सेणावइस्स उवणे ति मत्थयकयंजलिपुडा पुणरवि काऊण अंजलिं मत्थयंमि पणयातुब्मे अम्हे ऽत्थ सामियादेवयव सरणा गया भो तुम्भ विसयवासिणोत्ति विजयं जंप माणा सेणावइणा जहारिहं ठविउ पूइअ विसज्जिआणिअत्ता सगाणि णगराणि पट्ठणाणि अणुपविट्ठा, ताहे सेणावई सविणओ घेत्तुण पाहुडाइं आभरणाणि भूसणाणि रयणाणि य पुणरवि तं सिंधुनामधेज्ज उत्तिण्णे अणहसासणबले, तहेव भरहस्स रण्णो णिवेएइ णिवेइत्ता य अप्पिणित्ता य पाहुडाइं सक्कारिय सम्माणिए सहरिसे विसज्जिए सगं पडमंडव मइगए, ततेणं सुसेणे सेणावई पहाए कयवलि कम्मे कयकोउयमंगलपायच्छित्ते जिमिअभुतुत्तगगए समाणे जाव सरसगासीसचंदणुक्खित्तगायसरीरे उप्पि पासायवरगए फुट्ठमाणेहिं मुइंगमस्थएहिं वत्तीसइ वद्धेहिं णाडएहिं वरतरुणी संपउत्तेहिं उवणच्चिज्जमाणे २ महया हयणमृगीअवाइअ तंतीतलतालतुडिअघणमुइंगपडुप्पवाइअरवे णं इट्टे सहफरिसरसरूवगंधे पंचविहे माणुस्सए काम भोगे भुजमाणे विहरइ सू०१३॥ छाया-ततः खलु स भरतो राजा कृतमालस्य अष्टाहिकायां महामहिमायां निवृत्तायां सत्यां सुषेणं सेनापति शब्दयति शब्दयित्वा एवमवादीत्-गच्छ खलु भो देवानुपिय ! सिमध्वा महानद्याः पाश्चात्य निष्कुटं ससिन्धुसागरगिरिमर्यादं समविषमनिष्कुटानि च साधय, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy