SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ ६४६ जम्बूद्वीपप्रज्ञप्तिसूत्रे णिक्खमइ' ततः खलु तद्दिव्यं चक्ररत्नं प्रभासतीर्थकुमारस्य देवस्य अष्टाहिकायां अष्टदिवसावसानं यस्या सा ताम् महामहिमायां निवृत्तायां सत्याम् आयुधगृहशालातः प्रतिनिष्क्रामति निर्गच्छति 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य निर्गत्य 'जाव पूरेंते चेव अंबरतलं' यावत् दिव्यत्रुटित नामक वाद्यविशेषशब्दसन्निनादेन अम्बरतलं गगनतलं पूरयदिव 'सिंधूए महाणईए दाहिणिल्लेणं कूलेणं पुरत्थिमं दिसि सिंधुदेवोभवणाभिमुहे पयाते यावि होत्था' सिन्ध्याः महानद्याः दाक्षिणात्येन दक्षिणेन कूलेन पौरस्त्यां पूर्वी दिशम् सिन्धुदेवी भवनाभिमुखं प्रयातं चाप्यभवत्, अयं विशेष: पूर्वी दिशमित्यत्र पश्चिमदिग्वर्तिनः प्रभासतीर्थत आगच्छन् वैताढ्यगिरिकुमार देव सिसाधयिषया तद्वासकूटाभिमुखं जिम्मीषुः प्रथमतः अनुपूर्वमेव याति स तच्च दिग्विभागज्ञानं नकराइति भाषा प्रसिद्धं जम्बूद्वीपप्रकाशकपत्रे द्रष्टव्यम् ततः सुतरां ज्ञानं भविष्यति सिन्धुदेवी गृहाभिमुखं च चक्ररत्नं प्रयातम् ननु सिन्धुदेवी भवनम् अत्रैव सूत्रे उत्तरभरतार्द्धमध्यखण्डे सिन्धुकुण्डे सिन्धुद्वीपे वक्ष्यते तत्कथमत्र तत्सम्भव इति चेन्न महर्द्धिकदेवीनां मूलस्थागृह शाला से बाहर निकला ( पडिणिक्खमित्ता जाव पूरेंते चेव अंबरतलं सिधूर महाणईए दाहिणिल्लेणं कुलेणं पुरच्छिमं दिसिं सिंधुदेवी भवणाभिमुहे पयाए यावि होत्या) निकल कर वह यावत् - दिव्यत्रुटित नामक वाद्यविशेष के शब्द सन्निनाद द्वारा गगन तल को भरता भरता सा सिन्धु महानदी के दक्षिण कूल से होता हुआ पूर्वदिशामें सिन्धुदेवी के भवन की ओर चला । " पूर्वदिशा में" जो ऐसा कहा है सो उसका तात्पर्य ऐसा है कि पश्चिमदिग्वर्ती प्रभास तोर्थ से आता हुआ भरतचक्री वैतादयगिरि कुमार देव को वश करने की इच्छा से उसके वासभूत कूट की तरफ जाने का अभिलाषी होता है । सो पहिले उसे पूर्वदिशा में ही जाना होता है । यह दिग्विभागका ज्ञान जम्बूद्वीप के नक्शे से अच्छी तरह हो जाता है | सिंधुदेवी के घर की तरफ चक्ररत्न चला ऐसा जो यहां कहा गया है सो सिन्धुदेवी के भवन का कथन तो इसी सूत्र में उत्तर भरतार्थ के मध्यम खण्डार्ध सिन्धु कुण्ड में सिन्धुद्वीप में कहा जावेगा तो फिर गृहशाणाभांथी महार नीउज्यु. ( पडिणिक्खमित्ता जाव पूरेंते चेव अंबरतलं सिधूए महाणई'ए दाहिणिल्लेणं कूलेण पुरच्छिमं दिसिं सिधु देवो भवणाभिमुहे पयाप याविहोत्था) નીકળીને તે યાવત્ દિવ્ય ત્રુટિત નામક વાદ્યવિશેષના શખ્સ સન્નિનાદ વડે ગગનતલને સમ્પૂ. રિત કરતું સિન્ધુ મહાનદીના દક્ષિણ કુલથી પસાર થઇને પૂર્વ દિશામાં સિન્ધુ દેવી નાં ભવન તરફ ચાલ્યું. “ પૂર્વ દિશામાં ” આવું જે કથન છે તેનું તાત્પર્ય આ પ્રમાણે છે કે પશ્ચિમ દ્વિગ્નતી પ્રભાસતી તરફથી આવતા ભરતચક્રી વૈતાઢ્યગિરિ કુમારદેવને વશ કરવાની ઇચ્છાથી તેના વાસત મૂકુટ તરફ જવા અભિલાષા કરે છે. એથી પહેલાં પૂર્વ દિશા તરફ જ તેનુ જવાનુ થાય છે. એ દિગ્વિજય ભાગનું જ્ઞાન જંબૂદ્રોપના માનચિત્રથી સારી પેઠે થઇ જાય છે. સિન્ધુ દેવીના ઘર તરફ ચકરત્ન ચાલ્યું. આમ જે વર્ણન કરવામાં આવ્યું છે તા સિન્ધુ દેવીના ભવનનુ કથન તા એજ સૂત્રમાં ઉત્તર ભરતાના મધ્યમ ખંડમાં સિંધુ કુંડમાં સિન્ધુટ્રીપમાં વર્ણવવામાં આવશે જ તેા પછી અહીં તેને સદૂભાવ શા માટે કહ્યો જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy