SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू० ११ सिन्धुदेवीसाधननिरूपणम् ६४५ छाया-ततः खलु तद् दिव्यं चक्ररत्नं प्रभासतीर्थकुमारस्य अष्टाहिकायां महामहिमायां निवृत्तायां सत्याम् आयुधगृहशालातः प्रतिनिष्कामति, प्रतिनिष्कम्य यावत् पूरयदिव अम्बरतलं सिन्ध्वा महानद्यः दाक्षिणात्येन कूलेन पौरस्त्यां दिश सिन्धुदेवी भवनाभिमुख प्रयातं चाप्यभवत् । ततः खलु स भरतो राजातदिव्यं चकरत्न सिन्ध्वाः महानद्याः दाक्षिणात्येन कूलेन पौरस्त्यां दिश सिन्धुदेवी भवनाभिमुख प्रयातं पश्पति, दृष्ट्वा हृष्टतुष्ट चित्त तथैव यावत् यत्र सिन्ध्या देव्याः भग्नं तत्रैव उपागच्छति, उपागत्य सिन्ध्वाः देव्याः भवनस्य अदूरसामन्ते द्वादश योजनयामं नवयोजनविस्तीर्ण वरनगरसदृशम् विजयकन्धावारनिवेश करोति यावत् सिन्धुदेव्याः अष्टमभक्त प्रगृह्णाति, प्रगृह्य पौषधशालायां पौषधिको ब्रह्मचारी यावद् र्भसंस्तारकोपगतः अष्टममक्तिकः सिन्धुदेवों मनसि कुर्वन् तिष्ठति । ततः खलु तस्य भरतस्य राज्ञोऽष्टमभक्ते परिणमति सिन्ध्वा देव्या आलन चलितं, ततः खलु सा सिन्धु देवी आसन चलितं पश्यति, दृष्ट्वा अवधि प्रयुनक्ति, प्रयुज्य भरतं राजानम् अवधिना आभोगयति, अयमेतद्रूपः आध्यात्मिकश्चिन्तितः प्रार्थितो मनोगतः सङ्कल्पः समुदपद्यत, उत्पन्नः खलु भो जम्बूद्रीपे द्वीपे भरते वर्षे भरतो नाम राजा चातुल्तचक्रवर्ती तज्जीतमेतत् अतीतवर्तमानानागतानां सिन्धूनां देवोनों भरतां राज्ञाम् उपस्थानिक कर्तुम्, तद्गच्छामि खलु अहमपि भरतस्य राज्ञ उपस्थानिकं करोमीति कृत्वा कुम्भाष्टसहस्र रत्नचित्र नानामाणिकनकरत्ने च द्वे कनकभद्रासने च कटकानि च बुटिकानि च यावत् आभरणानि च गृह्णाति, गृहीत्वा तया उत्कृष्टया यावत् अभिजितं खलु देवानुप्रियैः केवलकल्प भरत वर्षम् अहं खलु देवानुप्रियाणां विषयवासिणी, अहं खलु देवानुप्रियाणाम् आज्ञप्ति किङ्करी तन्प्रतीच्छन्तु खलु देवानुप्रियाः ! ममेक्ष्म् एतद्रूपं प्रीतिदानमिति कृत्वा कुम्मा सहस्त्र रत्नचित्र नानामणिकनक कटकानि च यावत् स एव गमः यावत् प्रनिविसर्जयति, ततः खलु स भरतो राजा पौषधशालात प्रतिनिष्कामति, प्रतिनिष्क्रम्य यत्रैव मज्जनगृहं तत्रैव उपागच्छति, उपागत्य स्नातः कृतबलिकर्मा यावत् यत्रैव भोजनमण्डपस्तत्रैव उपागच्छति, उपागत्य भोजनमण्डपे सुखासनवरगतः अष्टम मक्तं यावत् सिंहासनवरगतः पौरस्त्याभिमुखो निषीदति निषद्य अष्टादशश्रेणीप्रश्रेणीः शब्दयति, शब्दयित्वा यावद् अष्टाह्निकायां महामहिमायां तामाशप्तिकां प्रत्यर्पयन्ति ॥ सू. ११॥ टीका- "तएणं से" इत्यादि । 'तएणंसे दिवे चक्करयणे पभासतित्थकुमारस्स देवस्स अट्ठाहियाए महामहिमाए णिव्यत्ताए समाणीए आउहघरसालाओ पडि सिन्धु देवी साधनाधिकार कथन'तएणं से दिव्वे चक्करयणे पमासतित्थकुमारस्स' इत्यादि सूत्र ॥११॥ टीकार्थ- इस प्रकार से वह दिव्य चकरत्न प्रभासतीर्थ कुमार के विजयोपलक्ष्य में किये आठ दिन तक के महामहोत्सव समाप्त हो जाने पर (आउहघरसालाओ पडिणिक्खमइ) आयु સિન્ધદેવી સાધનાધિકાર કથન 'त एण से दिवे चक्करयणे पभासतित्थकुमारस्स' इत्यादि सूत्र-॥११॥ ટીકાર્થઆ પ્રમાણે તે દિવ્ય ચક્રરત્ન પ્રભાસતીર્થકુમારના વિજયેપલક્ષ્યમાં આવેજિત माहिसन महात्सव समास थ यो त्यारे (आउहघरसालाओ पडिणिक्खमइ) मायु५ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy