SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू० ८ भरतराज्ञः वरदामतीर्थाभिगमननिरूपणम् ६१५ विष्टम्, तत्र-रुधिरशब्दो रक्तार्थे प्रयुक्तः तेन कालनीलरक्तपीतशुक्लवर्णानि जातितः पञ्चवर्णानि व्यक्तितस्तु तदवान्तर भेदात् अनेकरूपाणि यानि चिन्हशतानि तानि सन्निविष्टानि स्थापितानि यस्मिन् तत्तथा तत् यधास्यात्तथेति क्रियाविशेषणतया बोध्यम् । कोऽर्थः ? राज्ञां हि शस्त्राध्यक्षास्त तज्जातीयतत्तद्देशीयशस्त्राणां तस्यैव परिज्ञानाय शस्त्रकोशेषु उक्तरूपाणि चिन्हांनि निवेशयन्ति शस्त्रेषु च तत्तद्वर्णमयान् कोशान् कुर्वन्तीत्यर्थः, पुनश्च राजसामग्री कथनद्वारा भरतराजानमेव विशिनष्टि (अप्फोडिय सीहणाय छेलिय हयहेसिय हथिगुलगुलाइय अणेग रहसयसहस्सघणघणेतणीहम्ममाणसदसहिएण ) आस्फोटित सिंहनादसेंटित हयहेषित हस्तिगुलगुलायितानेकरथशतसहस्रघनघनेति निहन्यमानशब्दसहितेन, तत्र आस्फोटितं भुजास्फोटरूपं सिंहनादः सिंहस्येव शब्दकरणम् 'छेलिय' त्ति सेंटितं हर्षोत्कर्षेण सीत्कारकरणम् हयहेषितम् हणहणेति तुरङ्गशब्दः, हस्तिगुलगुलायितं-गजगज्जितम् अनेकानि यानि रथशतसहस्राणि लक्षपरिमितानि तेषाम् 'घणघणेत' ति घणघणशब्दः, अयं स्थानामनुकरणशब्दः तथा निहन्यमानानामश्वानां च तोत्रादि शब्दास्तैः सहितेन तथा 'जमगसमगभंभारंगो के अनेक सैकड़ो चिन्हों से युक्त थे अर्थात् ये सब चिह्न जातो की अपेक्षा पांच वर्गों के ही थे परन्तु व्यक्ति की अपेक्षा अवान्तर भेदों को लेकर ये सैकड़ों की संख्या में थे क्योंकि ऐसा देखा जाता है कि राजाओं के शस्त्राध्यक्ष तत्तज्जातीय तत्तद्देशीय शस्त्रों के परिज्ञान के निमित्त शस्त्रकोशों के ऊपर उक्त रूप वाले चिह्न बना देते हैं और शस्त्रों के ऊपर भी तत्तद्वर्णमय अनेक चिह्न कर दिया करते है ऐसे शस्त्रों से वह भरत चक्री युक्त था, तथा (अम्फोडियसीहणाय छलिय हय हेसियहत्यिगुलगुलाइय अणेगरहसयसहस्सघणघणेतणीहम्ममाणसद्दसहिएण) जब भरत चक्र। इस सच युद्ध सामग्री से युक्त हुआ चला जा रहा था उस समय उसके साथ के कितनेक योद्धाजन भुजाओं को ठोकते हुए साथ में चल रहे थे। कोइ२ योद्धाजन सिंह के जैसे शब्दों की ध्वनी करते हुए चले जा रहे थे। कोइ२ योद्धा हर्ष के उत्कर्ष से सीत्कार शब्द करते हुए आगे बढ रहे थे। साथ में धोड़ाओ की हिनहिनाहट के शब्द गूंजरहे थे। हस्तिगुलगुलायित हाथियों की चिंधाड होती जा रही थी, लाखों रथों की चित्कार ध्वनि निकल रही थी । અપેક્ષાએ પાંચ વર્ણના જ હતાં, પરંતુ વ્યક્તિની અપેક્ષાએ અવાન્તર ભેદથી એ સહસ્ત્રોની સંખ્યામાં હતાં કેમકે આમ જોવામાં આવે છે કે રાજાએાના શસ્ત્રાધ્યક્ષ તત્તજજાતીય, તત્તદેશીય શસ્ત્રોના પરિણા ન-નિમિત શસ્ત્રકેશની ઉપર ઉપર્યુકત ચિન્હ બનાવી દે છે. અને શસ્ત્રોની ઉપર પણ તત્તદ્વર્ણમય અનેક ચિન્હો કરી નાખે છે. એવાં શસ્ત્રોથી તે ભરત ચક્રી यतहते. तेभर (अप्फोडियसीहणाय छेलियहयहेसिय हस्थि गुलगुलाइय अणेगरहसयसहस्स धणघणेतणीहम्ममाणसद्दसहिएण) यारे भरत यही मागधी युद्ध-सामग्रीथा સુસજજ થઈને જઈ રહ્યો હતો, તે સમયે તેની સાથેના કેટલાક દ્ધાઓ ભુજાઓ ઠોકતા એટલે કે યુદ્ધ માટે અમે તત્પર છીએ એ જાતનો ભાવ વ્યકત કરતા સાથે ચાલી રહ્યા હતા. કેટલાંક દ્વાઓ સિંહ જેવી ગર્જના કરતા ચાલી રહ્યા હતા, કેટલાક યોદ્ધાઓ હર્ષાવિષ્ટ થઈને સીત્કાર શબ્દ કરના-કરતા આગળ ધપી રહ્યા હતા. ઘડાઓના હણહણાટથી દિશાઓ વ્યામ થઈ રહી હતી. હસ્તિ ગુલગુલાયિત-હાથીઓની ચીલથી મહાશબ્દ થઈ રહ્યો જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy