SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू०७ मागधातीर्थाधिपतेः भरतं प्रत्युपस्थानीयार्पणम् ६०९ सम्रहस्तेन परिक्षिप्तं सर्वतो व्याप्तं यत्तत्तथा 'सयोउयसुरभिकुसुम आसत्तमल्लदामे' सर्वर्तुक सुरभिकुसुमासक्तमाल्यदामम्, सर्वेषाम् ऋतूनां सम्बन्धीनि यानि सुरभि कुसुमानि-सुगन्धिपुष्पाणि तैः आसक्ताः-युक्ता माल्यदामानः पुष्पमाला यत्र ततथा 'अंतलिक्खपडिवण्णे' अन्तरिक्षप्रतिपन्नम्-गगनतलगतम् जक्खसहस्स संपरिखुडे' यक्षसहस्त्रसंपरिवृतम् यक्षेति व्यन्तरदेवनिकायः, 'दिव्चतुडियसहसणिणादेणं पूरेते चेव अंबरतलं' दिव्यत्रुटितशब्दसन्निनादेन पूरयदिव अम्बरतलम्, तत्र दिव्यानाम् त्रुटितानां तुर्यवाविशेषाणां यः शब्दः ध्वनि यश्च सङ्गतो निनादः प्रतिध्वनिः तेन अम्बरतलं पूरयदिय ‘णामेणय सदसणे' नाम्ना च सुदर्शनम् ‘णरवइस्स पढमे चक्करयणे' नरपतेः चक्रिणो भरतस्य प्रथमम् आधं प्रधानं च सर्वरत्नेषु वेरिविजये सर्वत्रामोघशक्तिकत्वात् चक्ररत्नम् ‘मागहतित्थकुमारस्स देवस्स अट्टाहियाए महामहिमाए णिव्वताए समाणीए आउहघरसालाओ पडिणिक्खमई' मागधतीर्थकुमारस्य देवस्य विजयोफ्लक्षे अष्टाहिकायां महामहिमायां निवृत्तायां सत्याम् आयुधगृहशालातः प्रतिनिष्कामति निर्गच्छति 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य 'दाहिणपच्चत्थिमं दिसि वरदामतित्थाभिमुहे पयाए यावि होत्था' दक्षिणपाश्चात्यां-दक्षिणपश्चिमां दिशम् नैऋत्यकोणमाश्रित्य वरदामतीर्थाभिमुखं प्रयातं-चलितं चाप्यभवत् ॥९० ७॥ कुसुम आसत्त मल्लदामे अंतलिक्खपडिवन्ने, जक्ख सहस्सपरिडे) समस्त ऋतुओं के सुरभित कुसुमो को निर्मित मालाओं से यह सुशोभित था, आकाश में ठहरा हुआ था हजार यक्षों से यह परिवृत था (दिव्य तुडियसहप्तविणणाएणं प्रेते चेव अंबरतलं णामेणं सुदंसणे णरवइस्स पढ़ मे चक्करयणे) दिव्यतूर्य वाद्यविशेषों के शब्द से एवं उनकी संगत ध्वनियों से अम्बर तल को भर सा रहा था, नाम इपका सुदर्शन था ऐसा यह भरत चक्रवर्ती का-प्रथम-आध, तथा सर्वरत्नों में श्रेष्ठ वैरिजनों के विजय करने में सर्वत्र अमोध शक्ति वाला होने से प्रधान चकरत्न था ऐसा यह चक्ररत्न (मागहतित्थकुमारस्त देवस्स अट्ठाहिआए महामहिमाए णिवत्ताए समाणीए आउहधरसालाओ पडिणिवखमइ) जब मागधतीर्थ कुमार को भरत चक्रवर्ती ने अपने वश में करलिया तब उसके उपलक्ष में किये आठदिन के महामहोत्सव के निष्पन्न हो जाने पर आयुधशाला गृह जक्खसहस्सपरिवुडे) सर्व ऋतुमाना सुरमित भुभाना माणा-याथी से सुशामितहत से आशमा अवस्थित हेतु स पक्षोथी मे ५२वृत्त तु. (दिश्वतुडियसदसण्णिणापणं परेंते चेव अबरतलं णामेणं सुदंसणे णरवइस्स पढमे चक्करयणे) हन्यतयः વાઘ વિશેને શબ્દથી તેમજ તેમની સંગત વનિઓથી તે અંબરતલને પૂરિત કરતું હતું. એવુ એ ભરત ચક્રવતીનું પ્રથમ–આદ્ય તેમજ સર્વરત્નોમાં શ્રેષ્ઠ, વૈરિઓ ઉપર વિજય મેળવવામાં સર્વત્ર અમોઘ શક્તિ ધરાવનાર હોવાથી એ પ્રધાન ચક્રરત્ન હતું એવું અર ચક્રરત્ન (मामहतित्थकुमारस्स देवस्स अट्टाहिआए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ पडिणिक्खमद) यारे मानतीय उभारने सरत यता पाताना १शमा सीधी. ત્યાર બાદ તે આનંદના ઉપલક્ષ્યમાં આઠ દિવસને મહામહેત્સવ સપન કરવામાં આવ્યો. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy