SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ५० जम्बूद्वीपप्रज्ञप्तिसूत्रे एषां द्वाराणां स्थानविशेष नियमनाय प्राह- मूलम् - कहि णं भंते ! जंबुद्दीवस्स दीवस्स विजए णामं दारे पण्णत्ते ! गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं पणयालीस जोयण सहस्साई बीइवइत्ता जंबुद्दीवादी व पुरत्थिमपेरं ते लवणसमुद्रपुरस्थिमद्धस्स पच्चत्थिमेणं सीयाए महाणईए उप्पि एत्थ णं जंबुद्दीवस्स दीवस्स विजए णामं दारे पण्णत्ते, अट्ट जोयणाई उढं उच्चत्तेणं चत्तारि जोयणाईं विक्खंभेणं तावइयं चेब पवेसेणं सेए वरकणगथूमियाए, जाव दारस्स वण्णओ जाव रायहाणी || सू०८ ॥ छाया -- क्व खलु भदन्त ! जम्बूद्वीपस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तम् ? गौतम । जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये पञ्चचत्वारिंशतं योजनसहस्राणि व्यति व्रज्य जम्बूद्वीप द्वीप पौरस्त्यपर्यन्ते लवणसमुद्रपौरस्त्यार्द्धस्य पाश्चात्ये सीताया महानद्या उपरि अत्र खलु जम्बूद्वीपस्य विजयं नाम द्वारं प्रज्ञतम् अष्ट योजनानि ऊर्ध्वमुच्चत्वेन चत्वारि योजनानि विष्कम्भेण तावदेव प्रवेशेन, श्वेत वरकनकस्तूपिकाकं यावद्द द्वारस्य वर्णको यावद् राजधानी || सू०८|| 'कहि णं भंते' इत्यादि । टीका- 'कहिणं भंते! जबुद्दीवस्स दीवस्स विजए णाम दारे पण्णत्ते' हे भदन्त ! जम्बूद्वीपस्य द्वीपस्य विजयं नाम द्वारं क्व कस्मिन् प्रदेशे प्रज्ञप्तं कथितम् ?' इति गौतमेन पृष्टो भगवान् महावीर आह - 'गोयमा' गौतम ! 'जंबुद्दीवे दीवे " जंबुद्वीप की द्वारसंख्या का वर्णन - जंबुद्दीवस्स णं भंते! दीवस्स कई दारा पण्णत्ता" इत्यादि । सू० ७ ।। इस सूत्र की व्याख्या स्पष्ट है || ७ || ये द्वार कहां है ? इसका कथन - "कहि णं भंते ! जंबुद्दीवस्स दीवस्स विजए णामं दारे पण्णत्ते" इत्यादि । हे भदन्त ! जंबूद्वीप नाम के द्वीप का विजय द्वार कहां पर कहा गया है ? इसके उत्तर में જમ્મુદ્વીપની દ્વાર સંખ્યાનું વર્ણનઃ-~~ 'जंबुद्दीवस णं भते ! दीवस्स कई दारा पण्णत्ता' इत्यादि सूत्र ७ ।। આ સૂત્રની વ્યાખ્યાસ્પષ્ટ છે. આ દ્વારા કયાં કયાં છે ? તેનું વર્ણન આ પ્રમાણે છે "कहिण भंते ! जंबुद्दीवस्स दीवस्स बिजए णामं दारे पण्णत्ते इत्यादि ભદત ! જંબુદ્વીપનામક દ્વીપનુ વિજય દ્વાર કયાં કહેવામાં આવેલ છે ? એના જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy