SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू० ६ स्नानादिनिव्रत्यनन्तरोय भरतकार्यनिरूपणम् ५९३ आज्ञा वशंवदत्वेन निर्धारिता स्तर्हि तस्य नमस्कारोऽनुपपन्नः इति नोद्भावनीयम्, क्षत्रियाणां शस्त्रस्य नमस्कार्यत्वे व्यवहारदर्शनात् चक्ररत्नस्येव. तेन तदधिष्ठातूणामपि स्वाभिमत कार्यसाधकत्वेन नमस्कारस्येष्टत्वात् 'इति क उसुं णिसिरइत्ति' इति कृत्वा-निवेद्य इपुं-वाणं निसृजति मुञ्चति । भरतस्यैतत्प्रस्ताववर्णनाय गाथा द्वयमाह परिगरणिगरियमझो वाउद्धय सोभमाणकोसेज्जो।। चित्तेण सोभए धणुवरेण इंदोव्व पच्चक्खं ॥३॥ तं चंचलायमाणं पंचमि चंदोवमं महाचावं । छज्जइ वामे हत्थे णरवइणो तंमि विजयंमि ॥४॥ छाया- परिकरनिगडितमध्यो वातोद्धतशोभमानकौशेयः । चित्रेण धनुर्वरेण शोभते इन्द्र इव प्रत्यक्षम् । ३। तं चञ्चलायमानं पश्चमी चन्द्रोपमं महाचापम् । राजते वामे हस्ते नरपतेस्तस्मिन् विजये। ४ । तत्र परिकरेण-मल्लकच्छवन्धेन युद्धोचितवखबन्धविशेषेण, निगडितं-सुबद्धं मध्यं-मध्यभागः कटिभागो यस्य स तथा सो यह शंका ठीक नहीं हैं क्योंकि चकरत्न की तरह जब क्षत्रियों को शस्त्र नमस्कार्य हैं तो जो उनके अधिष्ठायक देव हैं उन्हे राजा नमन करे इसमें कोई अनुचित बात नहीं है । कारण कि वे भी राजा के अभिमत कार्य में साधक होते हैं । (इति कटु इसुं निसिरइत्ति) ऐसा कहकर उसने बाण को छोड़ दिया । भरत के इसी प्रस्ताव को वर्णन करने के लिये ये दो गाथाएँ कही गई हैं परिगरणिगरियमज्झो वाउद्ध्यसोभमाणकोसेज्जो । चित्तेण सोभए धणुवरेण इंदोव्व पच्चक्खं ॥१॥ तं चंचलायमाणं पंचमि चंदोवमं महाचावं ।। छज्नइ वामे हत्थे णरवइणो तंमि विजयंमि ॥२॥ जिस प्रकार आखाडे में उतरते समय पहिलवान अपनी कांछ को बांधलेता है उसी प्रकार मागपतीर्थेश के साधने के लिये धनुष पर बाण चढा कर छोड़ने के समय उस भरत राजा ने છે જ તે પછી તેમને નમસ્કાર કરવા ઉચિત કહેવાય નહિ. તે આ શંકા બરાબર નથી કેમ કે ચક્રરત્ન ની જેમ જયારે ક્ષત્રિઓને શસ્ત્ર નમસ્કાય છે તો તેમના અધિષ્ઠાયક દેવ છે. તેમને રાજા નમન કરે તેમાં કોઈ અનુચિત વાત નથી કારણ કે તે બે પણ રાજાના अभिमत भी साधा डाय छे. (इति कटूटु इसु निसरइत्ति) मा प्रमाणे ही तणे पाए। છેડી દીધું. ભારતના એ પ્રસ્તાવ ને સ્પષ્ટ કરવા માટે આ બને ગાથાઓ કહેવામાં આવી છે परिगरणिगरियमझो वाउद्घय सोभमाणकोसेज्जो । चित्तेण सोभए घणुवरेण इंदोव्व पच्चक्खं ॥१॥ तं चंचलायमाणं पंचमि चंदोवमं महाचावं । छज्जइ वामे हत्थे णरवइणो तमि विजयंमि ॥२॥ જે પ્રમાણે અખાડામાં ઉતરતી વખતે પહેલવાન કછેટો બાંધે છે, તેમજ માગધ તીર્થ શને સાધવા માટે ધનુષ ઉપર બાણ ચઢાવીને છોડતી વખતે તે ભરત રાજાએ પણ પિતા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy