SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू० ६ स्नानादिनिव्रत्यनन्तरोय भरतकार्यनिरूपणम् ५८७ सेनया साध संपरिवृतः -संपरिवेष्टितः, तथा 'महया भडचडगरपहगरवंदपरिक्खित्ते' महाभटचडगरपहकरवृन्दपरिक्षिप्तः, तत्र महाभटानां संग्रामाभिलापि महायोधानाम् 'चडगरत्ति' विस्तृताः विविधाः 'पहगरत्ति' समूहाः तेषां यद् वृन्दं तेन परिक्षिप्तः - परिकारितः 'चक्करयणदेसियमग्गे' चक्ररत्नदेशितमार्गः तत्र-चकरत्ने न देशितः प्रदशिंतो मार्गों यस्मै स तथा 'अणेगरायवरसहस्साणुयायमग्गे' अनेकराजवरसहस्रानुयातमार्गः, तत्र अनेकेषां राजवराणां मुकुटधारिराजानां सहस्ररनुयातः अनुगतो मार्ग:पृष्ठभागो यस्य स तथा 'महया उकिट्ठ सीहणायबोलकलकलरवेणं पक्खुभिय महासमुदरबभूयं पिव करेमाणे २ पुरत्थिमदिसाभिमुहे मागहतित्थेणं लवणसमुदं ओगाह' महता उत्कृष्ट सिंहनाद बोल कलकलरवेण प्रक्षुभित महासमुद्ररवभूतमिव कुर्वन् २ पौरस्त्यदिगभिमुखो मागधतीर्थे न लवणसमुद्रम् अवगाहते, तत्र-महता विशाले न उत्कृष्टिः आनन्दध्वनिः, सिहनादः प्रसिद्धः बोलः अव्य तध्वनिः, कलकलश्च तदितरो ध्वनिः तल्लक्षणो यो रबः शब्दः तेन प्रक्षुभितः महावायुवशात् उत्कल्लोलो यो महासमुद्रस्तस्य रवभूतमिव महासमुद्रशब्दमयमिव आकाशं कुर्वन् पूर्वदिगभिमुखो मागध नाम्ना तीन तीर्थपार्श्वभागेन लवणसमुद्रमवगाह ते प्रविशति । कियत् अवगाहते इत्याह-'जाव से' साथ सेना थी उस सेना में अधिकसंख्यक हय-घोड़ा-गज-हाथी-रथ, और श्रेष्ठ योधा थे। इन सब से वह घिरा हुआ था (महया भड चडगर पह गरवंद परिक्सित्ते) गहासंग्रामाभिलाषी योधाओं का परिकर उसके साथ२ चल रहा था (चक्कर यणदेसियमग्गे) गन्तव्यस्थान का मार्ग उसे चक्ररत्न बतला जाता था (अणेगरायवरसहस्साणुयायमग्गे) अनेक मुकुटधारी हजारों श्रेष्ठराजा उसके पिछे२ चल रहे थे । (महया उक्किटु सोहणाय बोलकलकलरवेणं पक्खुभिय महासमुदरवभूयं पिव करेमाणे२ पुरथिमदिसाभिमुहे मागहतित्थेणं लवण समुदं ओगाह इ) उत्कृष्ट सिंहनाद के जैसे बोल के कल कल शब्द से ऐसा प्रतीत हो रहा था कि माने समुद्र अपनी कल्लोलमालाओं से हो क्षुभित हो रहा है और यह उस क्षुभित हुए समुद्र का हो गर्जन शब्द है इसमें आकाश मंडल गुंज उठा था जब वह लवण समुद्र में प्रवेश करने जा रहा था तब वह पूर्व दिशा को २५ मन श्रेष्ठ योद्धाय हता. 2 सर्वथा मावृत्त थयेटी ते (महया भडवडगरपहगरवंदरिक्खित्ते) महा सामालियापी योद्वामान। ५२४२ (समूह) तेन साथ-साथ यासी रह्यो हता. (चक्करयणदेसियमग्गे) गन्तव्य स्थानने भाग त य२ मतावतु हेतु (अणेगरायवरसहस्साणुयायमग्गे) मने भुपारी १२। श्रे४२।तयातना पाछ पाछ यासी रहा ता. (महया उक्किट्ट सीहणायवोलकलकलरवेणं पक्खुभियमहा समुद्दरवभूयं पिव करेमाणे २ पुरथिमदिसाभिमुहे मागहतित्थेणं लवणसमुदं ओगाहइ) ઉત્કૃષ્ટ સિંહનાદ જેવા અવાજના કલ-કલ શબ્દથી એવી પ્રતીતિ થઈ રહી હતી કે જાણે સમુદ્ર પિતાની કલાલ, માળાએથી શુભત ન થઈ રહ્યો હોય અને એ તે મુખ્ય સમુદ્રની ગજેના જ શબ્દ છે. એથી આકાશ મંડળ ગુંજી રહ્યું હતું. જયારે તે લવણુ સમુદ્રમાં પ્રવિષ્ટ થવા જઈ રહ્યો હતો ત્યારે તે પૂર્વ દિશા તરફ મુખ કરીને માગધ તીર્થમાં થઈને જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy