SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ५७८ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे वेष्टितम्, कर्बटम् क्षुद्रपाकारवेष्टितं लघु नगरम्, मडम्ब-साईकोशद्वयान्तरेण ग्रामान्तररहितम्, द्रोणमुखं-जलस्थलपथोपेतो जननिवास:, पत्तनं-समस्तवस्तु प्राप्तिस्थानम् शकटादिभिनौं भिर्वा यद्गम्यं, तत्पत्तनम्, यतू केवलं नौभिरेव गम्यं तत् पट्टनम् उक्तं च"पत्तनं शकटैगम्यं घोटकैनों भिरेव च । नौभिरेव च यद्गम्यं पट्टनं तत् प्रचक्षते ॥१॥ आश्रमः-तापसेरावासितः पश्चादपरोऽपि जनस्तत्रागत्य वसति, संवाह:-कृषीवलैर्धान्यरक्षार्थ निर्मितं दुर्गभूमिस्थानम् , पर्वतशिखरस्थितजननिवासः समागतप्रभूतपथिकजननिवासो वा तेषां सहस्रमण्डिताम् (थिमियमेइणीयं वसुहं अभिजिणमाणे अभिजिणमाणे) स्तिमितमेदनीकां वसुधाम् अभिजयन् अभिजयन्, तत्र नृपस्य प्रजापि यत्स्यात् स्तिमिता भयरहितत्वेन स्थिरा मेदिनी-मेदिन्याश्रितजनो यस्यां सा तथा ताम् एवंविधां वसुधाम् अभिजयन् अभिजयन् तत्रत्याधिप वशीकरणेन स्ववशे कुर्वन् २ इत्यर्थः। (अग्गाई वराई रयणाई पडिच्छमाणे पडिच्छमाणे) अग्र्याणि वराणि अत्यन्तमुत्कृष्टानि रत्नानि तत्तजातिप्रधानवस्तूनि प्रतीच्छन् प्रतीच्छन् गृह्णन् २ (तं दिव्वं चक्करयणं अणुगच्छमाणे अणुगच्छमाणे) तदिव्यं चक्ररत्नम् अनुगच्छन् अनुगच्छन् चक्ररत्नप्रदर्शितमार्गेण चलन् चलन्नित्यर्थः (जोयणंतरियाहिं मुखों से समस्त वस्तुओं की प्राप्ति के स्थान रूप पत्तनों से अथवा शकटादि से या नौका से गम्यरूप पत्तनों से केवल नौका से ही गम्यरूप पट्टनों' से तपसी जनो द्वारा आवासित पश्चात् अपरजन द्वारा भी ठहरने योग्य ऐसे आश्रमों से कृषीवलों पर्वतशिखर स्थित जननिवासरूप अथवा समागत प्रभूत पथिक जन निवासरूप संवाहों से मण्डित (थिमियमेइणायं वसुहं अभिजिण माणे २) ऐसी स्थिर प्रजाजनोवाली वपुधा को वहां के अधिपति को अपने वश में करते हुए (अग्गाइं वराइं रयणाई पडिच्छमाणे २) एवं उनसे नजराने के रूप में उत्कृष्ट रत्नों की-तत्तज्जाति में प्रधान भूत वस्तुओं को स्वीकार करते हुए (तं दिव्वं चक्करयणं अणुगच्छमाणे) तथा चक्ररत्न द्वारा प्रदर्शित मार्ग से चलते हुए (जोयणंतरियाहिं वसहाहिं वसनाणे वसमाणे) और દ્રોણ મુખેથી, સમસ્ત વસ્તુઓના પ્રાપ્તિ સ્થાન રૂપ પત્તનથી અથવા શકટાદિથી અથવા નૌકાઓથી ગમ્ય રૂ૫ ૫ત્તનેથી, ફક્ત નૌકાઓથી જ અભ્યરૂ ૫ પટ્ટના થી. તાપસી જનો વડે આવાસિત તેમ જ અપર જ વડે પણ નિવાસ ચગ્ય એવા આશ્રમેથી, કૃષકે વડે ધાન્યરક્ષાર્થ નિમિત ભૂમિ રૂપ સંવ હેથી અથવા પર્વત શિખર સ્થિત જન निवास ३५ अथवा सभात प्रभूत पथि: ५ नि ५ ३॥ साथी मति (थिमिय मेइणीयं बसुहं अभिजिणमाणे २) स्थिर प्रणा सुधाने, त्यांना अधिपतिन ताने २५ ४२ता (अग्गाई वराइ रयणाई पडिन्छमाणे २) तेमस तेमनी पासेयी નજરાણાના રૂપમાં ઉત્કૃષ્ટ રત્નોને–તત્તજજાતિમાં પ્રધાન ભૂત વસ્તુઓને સ્વીકારતા સ્વીકારતાં (तं दिव्वं चक्करयणं अणुगच्छमाणे) तम४ २२९ वा भाथी यासता (जोयणंतरियाहिं वसहीहिं समाणे) मन में थे। यो ५२ पोताना पाव (१) पत्तनं शकटैगम्यं घोटकैनौभिरेवच, नौभिरेवच यद्यं पट्टनं तत् प्रचक्षते" જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy