SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ५६४ ___जम्बूद्वीपप्रज्ञप्तिसूत्रे चित्रकारादयोऽपि एतेष्वेवान्तर्भबन्ति, अथ पौरजनान् प्रति किमयादीत् इत्याह(खिप्पामेय) इत्यादि। (खिप्पामेव भो देवाणुप्पिया! उस्सुक्क उक्करं उक्किट्ठं अदिज्जं अमिज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरणाडइज्ज कलियं अणेग तालायराणुचरिय अणु यमुइंगं अमिलायमल्लदामं पमुइय पक्कीलिय सपुरजण जाणवयं विजयवेजइयं चक्करयणस्स अट्ठाहियं महामहिमं करेह करित्ता ममेयमाणत्तियं खिप्पामेव पच्चप्पिणह) क्षिप्रमेव भो देवानुप्रियाः ! उच्छुल्काम् उत्कराम् उत्कृष्टाम् अदेयाम् अमेयाम् अभटप्रवेशाम् अदण्डकुदण्डिमाम् अधरिमाम् गणिकावरनाटकीयकलिताम् अनेकतालावरानुचरिताम् अनुघृतमृदङ्गाम् अम्लानमाल्यदाम्तीम्, प्रमुदितप्रक्रीडितसपुरजनजानपदाम्, विजयपैजयिकीम्, चक्ररत्नस्य अष्टाह्निकां महामहिमाम्, कुरुत, कृत्वा मम एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयत, तत्र क्षिप्रमेव भो देवानुप्रियाः ! चक्ररत्नस्य अष्टानाम् अह्नां समाहारोऽष्टाहं तदस्ति यस्यां महामहिमायां सा अष्टाहिका तां महामहिमां कुरुतेति कृत्वा मम एताम् अग्रवर्तिनीमाज्ञप्तिकां क्षिप्रमेव शीघ्रमेव प्रत्यर्पयत समर्पयत इति चाग्रेण सम्बन्धः, अथ क्रमशः विशेषणानि व्याख्यायते उच्छुल्कामित्यादि तत्र उन्मुक्तं त्यक्तं शुल्कं विक्रेतव्य वस्तु प्रति राजदेयं द्रव्यं यस्यां सा तथा ताम् एवमुत्कराम्, तत्र उन्मुक्तः करो गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यं यस्यां सा तथा ताम् एवम् उत्कृष्टाम्, तत्र उत्-उत्मुक्तं कृष्टंकर्षणं-लभ्यवस्तु ग्रहणाय आकर्षणमित्यर्थः यस्यां सा तथा ताम् अदेयामिति, विक्रय राजा ने उन पौरजनो से क्या कहा सो प्रकट किया जाता है - (खिप्पामेव भों देवाणुप्पिया । उस्सुक्कं उक्करं ऊक्किटुंअदिज्ज अमिज्जं अभडप्पयेसं अदंडकोदंडिमं अधरिम गणियावरणा. डइज्जकलियं अणेगतालायराणुचरियं अणुद्धयमुइंगं अमिलाय मल्लदामं पमुइयपक्कोलिय सपुरजणजाणवयं विजयवेजईअं चक्करपयस्स अट्ठाहियं महामहिम करेह करित्ता ममेयमाणत्तिये खिप्पामेव पच्चपिणह ) हे देवनुप्रियो ! तुम शीघ्र ही अष्टान्हिका महोत्सव करो-इस में विक्रय वस्तु पर जो राज्य कर-चुगी लगती है ऊसे माफ करदो गाय आदि के ऊपर जो प्रतिवर्ष राज देय द्रव्य लिया जाता है उसे भी उन्मुक्त कर दो लभ्यवस्तु को ग्रहण करने के लिये जो भूमि ना२यासासाने शुयुत विषे ३ २५४४ ४२याम सा छ -(खिप्पामेव को देवाणुप्पिया ! उस्लुक्कं उक्कर उक्कि अदिज्जं अभडप्पवेसं अदंड कोदंडिमं अधरिम गणियावरणाडइज्जकलियं अणेग तालायराणुचरिय अणु यमुइंग अमिलाय मल्लदाम पमइय पक्कीलिय सपु। जणजाणवयं विजयवेजइअं चक्करयणस्स अट्ठाहियं महामहिम करेह करित्ता ममेयमाणत्तियं खिप्पामेय पच्चपिणह) हे यानुप्रिय! ! तमे मटालिमहीસવ ઉજવે તેમાં વિકેય વસ્તુ પર જે રાજય કર ટેકસ લે છે. તેને માફ કરી દો. ગાય વગેરે ઉપર જે દર વર્ષે રાજદેય દ્રવ્ય લેવામાં આવે છે તેને પણ માફ કરી દો, લભ્ય વરતને ગ્રહણ કરવા માટે જે ભૂમિ વગેરને ખેડવામાં આવે છે, તેને પણ આઠ દિવસ માટે બંધ કરી દો. તથા જેના ઉપર જે કંઈ પણ લેણ દેણ હોય તે પણ બંધ કરી છે અથવા તે આ મહોત્સવ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy