SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका त. वक्षस्कार सू. ४ भरतराज्ञः गमनानन्तरं तदनुचरकार्य निरूपणम् ५५९ रणारुहणं करेइ) पुष्पारोपणं माल्यगन्धयण चूर्णवस्त्रारोपणम् आभरणारोपणं करोति, पुष्पारोपणं माल्यारोपणम्, गन्धारोपणं वर्णारोपणं चूर्णारोपणं वस्त्रारोपणम् आभरणारो. पणं करोति (करित्ता) कृत्या (अच्छेहि सण्हे हिं सेएहिं रयणामए हि अच्छरसातंडुलेहि चकरयणस्स पुरओ अट्ट मंगलए आलिहइ) अच्छः श्लक्ष्णैः श्वेतः रजतमयः अच्छरसतण्डुलैश्चक्ररत्नस्य पुरतः अष्टाष्टमङ्गलकानि आलिखति, तत्र-पुष्पाधारोपणं विधाय अच्छैः निर्मले: श्लक्ष्णः अतिचिक्कणः श्वेतैश्वेत णैः, रजतमयैः, रजतनिर्मितः, अतएप अच्छरसतन्दुलैः चक्ररत्नम्य पुरतः, अष्टाष्टमङ्गलकानि आलिखति, तान्येव दर्शयति-(तं जहा) तद्यथा (सोत्थिय) इत्यादि । (सोत्थियसिरियच्छणंदिआयत्तवद्धमाणग भदासणमच्छकलसदप्पणअट्ठमंगलए) स्वस्तिक १ श्रीवत्स २ नन्द्यावर्त्त ३ वर्द्धमानक ४ भद्रासन ५ मत्स्य ६ कलश ७ दर्पणा ८ ष्ट मङ्गलकानि, इमानि अष्ट मङ्गलकानि (आलिहित्ता) आलिख्य आकारविशेषकरणेन (काऊणं) कृत्या-अन्तर्वर्णकादि भरणेन पूर्णानि विधाय (करेइ उचयारंति) करोति उपचारमिति उपचारं करोतीति (किंते) इति कोऽसौ उपचारः ? तमेव दर्शयति-(पाडलमल्लिअ चंपगधुण्ण वत्थारुहणं आभरणारुहणं करेइ) पूजा करके फिर उन्होने उसपर पुष्प चढाये मालाएँ चढाइ गन्ध द्रव्य चढाया, सुगंधित चूर्ण चढाया, वस्त्र चढाया, और आभरण चढाये । (करित्ता अच्छेहि सण्हेहिं सेएहिं रयणामएहिं अच्छरसातंडुलेहिं चक्करयणस्स पुरओ अट्ठ मंगलए अलिहइ) पुष्पादि चढाकरके फिर उन्हो' ने उस चक्ररत्न के समक्ष स्वच्छ स्निग्ध,श्वेत ऐसे रजतमय स्वच्छ सरस तंदुलों से - चावलों से - आठ२ मङ्गल द्रव्य लिखे । (तं जहा) उन मङ्गल द्रव्यों के नाम . इस प्रकार से हैं - (सोत्थिय सिरियच्छणंदिआवत्त बद्धमाणग भदासण मच्छकलस दप्पण अट्ठ मंगलए) स्वस्तिक १, श्री वत्स २, नन्द्यावर्त्त ३, बर्द्धमानक ४, भद्रासन ५, मत्स्य ६, कलश ७, और दर्पण ८, इन आठ मंगल द्रव्योंको (आलिहित्ता) लिख करके (काऊणं करेइ उययारंति) तथा उनके भीतर आकारादिवर्णो को लिखकर के इस प्रकार से उनका उपचारकिया - (किंते) जैसे - (पाडल मल्लिअचंपगअसोक पुण्णागचुभ मंजरिणवमालिअ (अब्भुक्खित्ता सरसेण गोसीस चंदणेण अनुलिपइ) धा२॥ या पछी त तनी ५२ गोवा यहननु वेपन यु. (अणुलिपित्ता अग्गेहिं परेहिं गंधेहिं मल्लेहि अविणइ) લેપ કરીને અગ્રનવીન તેમજ શ્રેષ્ઠ ગબ્ધ દ્રવ્યોથી અને પુથી તેણે તેની પૂજા કરી. (अचिणित्ता पुष्फारुहणं मल्लगंधवण्णचुण्णवत्थारुहणं आभरणारुहण करेइ) yan शन પછી તેણે તેની ઉપર પુપો ચઢ વ્યાં, માળાઓ ધારણ કરાવી ગધ દ્રવ્યો ચઢાવ્યા, સુગनिपत यूए। यदायु, ५२५ यदायुमने म२यदाव्या. (करित्ता अच्छेहि सण्हेहिं सेपहिं रअणामएहिं अच्छरसातंडुलेहि चक्करयणस्सपुरओ अट्ठा मंगलए आलिहइ) पु०५ વગેરે ચઢાવીને તેણે તે ચક્રરત્નની સામે સ્વચ્છ, સ્નિગ્ધ, વેત એવાં રજતમય સ્વરછ સરસ तमोथी-योमामाथी 418 2018 मम द्रव्ये। मालेच्या. (तं जहा) ते मग दव्याना नाम सा प्रमाणे छ-(सोत्थिय' सिरिवच्छ णदिभावत्तवचमाणमच्छकलसदप्पण अट्ट જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy