SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका त वक्षस्कार सू. ४ भरतराज्ञः गमनानन्तरं तदनुचरकार्य निरूपणम् ५५१ पाटलमल्लिकचम्पका शोकपुन्नागआम्रमजरी नवमालिक बकुलतिलककणवीरकुन्दकुब्जक कोरण्टक पत्रदमनकवरसुरभिसुगन्धगन्धितस्य करग्रहगृहोतकरतलप्रभ्रष्टविप्रमुक्तस्य दशार्द्धवर्णस्य कु जुर्मानकरस्य तत्र चित्र जानूत्सेधप्रमाणमात्रम् अवधिनिकर कृत्वा चन्द्रप्रमवज्रवैडूर्यविमलदण्डम् काञ्चनमणिरत्नभक्तिचित्रम् , कृष्णागुरुप्रवरकुन्दुरुष्कतुरुप्क धूपगन्धोत्तमानुविद्ध विनिर्मुञ्चन्तम् , धैर्यमय कहुच्छुकं प्रगृह्य 'प्रयतः' धूपं दहति, दध्वा सप्ताष्ट पदानि प्रत्यपसर्पति, प्रत्यपसर्प्य वाम जानुम् अञ्चति, यावत् प्रणामं करोति, कृत्वा आयुधगृहशालतःप्रतिनिष्कामति प्रतिनिष्क्रम्य यत्रैव वाहिरिका उपत्स्थानशाला यत्रैव सिंहा नं तत्रैवोपागच्छति, उपागत्य सिंहासनवरगतः पौरस्त्याभिमुखः सन्निषीदति, संनिषद्य अष्टादशणिप्रश्रेणीः शब्दयति, शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! उच्छुल्काम् उत्कराम् उत्कृष्टाम् अदेयाम् अमेयाम् अभटप्रवेशिकाम् अदण्डकुदण्डिमाम् अधरिमाम् गणिकावर नाटकीयकलिताम् अनेकतालाचरानुचरिताम् अनुद्धृतमृदङ्गाम् अम्लानमाल्यदाम्नीम् प्रमुदितप्रकोडितसपुरजनजानपदाम् , विजयवैयिकीम् , चक्ररत्नस्य अष्टाह्निकां महामहिमा, कुरुत, कृत्वा मम एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयत। ततःखलु ता अष्टादश श्रेणिप्रश्रेण्यः भरतेन राज्ञा एवमुक्ताः सत्यः हृष्टाः यावत् विनयेन प्रतिशृण्वन्ति, प्रतिश्त्य भरतस्य राज्ञः अन्तिकात प्रतिनिष्कामन्ति, प्रतिनिष्क्रम्य उच्छुल्काम् उत्कराम यावत् कुर्वन्ति च कारयन्ति च कृत्वा कारयित्वा यत्रैव भरतो राजा तत्रैवोपागच्छन्ति उपागत्य यावत् तामाक्षप्तिका प्रत्यर्पयन्ति ॥ सु० ४ ॥ टीका-"तएणं" इत्यादि । (तएणं तस्स भरहस्स रणो बहवे ईसरपभिइओ) ततः खलुः तस्य भरतस्य राज्ञो बहव इश्वरप्रभृतयः ततो भरतस्य गमनसमये खलु तस्य भरतस्य राज्ञो बहवो ज़ना ईश्वरप्रभृतयः तलवरादारभ्य सन्धिपालान्ता यावत्पद संग्राह्याः पूर्ववत (अप्पेगइया पउमहत्थगया) अप्येके पद्महस्तगताः करगृहीतकमलाः (अप्पेगइया उप्पलहत्थगया) अप्येकके उत्पलहस्तगताः उत्पलानि कमलप्रभेदाः तानि हस्तगतानि 'तएणं तस्स भरहस्स रण्णो'-इत्यादि सू०-४ टीकार्थ- (तएणं तस्स भरहस्स रणो बहबे ईसर पभिइओ) उस भरत राजा के चलने के समय उसके अनेक ईश्वर आदिजन तलवर से लेकर संधिपाल तक के समस्त मनुष्य - (भरहं रायाणं पिट्रओ २ अणुगच्छंति) उस भरत राजा के पिछे२ चलने लगे. इनमें से (अप्पेगइया पउमहत्थगया) कितनेक व्यक्तियों के हाथ में पद्म था (अप्पेगइया उप्पलहत्थगया) कितनेक व्यक्तियो 'तए ण तस्स भरहस्स रणो'-इत्यादि स्त्र-॥ ४॥ टी-(तए ण तस्स भरहस्स रण्णो बहये ईसर पभिइओ) ते सरत जयासपा सायात समय भने श्व२ मा साथी भांजन संविपास सुधीना सब मनुष्य! (भरहं रायाणं पिट्टाओ २ अणुगच्छति) ते मरत २inी पाछ4-41७१ यास वाया से मनुष्यो माथा (अप्पेगइया पउमहत्थगया) रक्षा मनुष्याना हाथामा ५ो तi. (अप्पेगइया उप्पल हत्थ गया) मनुष्याना यामा ५ ता. (जाव अप्पेगइया सयसहस्सपत्तहत्थ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy