SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. ५ पद्मवर वेदिकायाः बहिर्भागस्थवनपण्डवर्णनम् प्रत्येकेषु सम्बन्धः तेन तत्र अनेके ये रथाः अनेकानि यानि शकटानि, Satara fararfar अश्वादीनि अनेकानि यानि युग्यानि गोल्लदेशप्रसिद्धानि द्विहस्तप्रमाणानि चतुरस्राणि वेदिकोपशोमितानि जम्पानानि 'गिल्लि' इति देशीयः शब्द आसन विशेषार्थकः तेन हस्तिनः पृष्टोपर्यासनानि 'अम्बाड़ी' इति प्रसिद्धानि गिल्लिपदवाच्यानि । 'थिल्ली' इत्यपि देशीयः क्रीडारथार्थकः, तेन लाटदेशप्रसिद्धाः क्रीडारथाः थिल्लिपदवाच्याः, स्यन्दमानिका:- पुरुष प्रमाणजम्पानविशेषाः, एवम् अनेकाः या शिबिका:- पुरुषबाह्ययानविशेषाः 'पालखी' इति प्रसिद्धाः, तासामनेकरथाद्यनेक शिविकान्तानाम् अधोऽतिविस्तीर्णत्वात् प्रविमोचनं स्थापनं यत्र ते तादृशाः । क्रीडार्थमागतानां जनानामनेकरथादयस्तत्र स्थाप्यन्त इति भावः । तथा-सुरम्याः, अतिरमणीयाः प्रासादीयाः - दर्शकानां हृदयप्रसादकराः, यावत्पदेन " दर्शनीयाः द्रष्टुं योग्याः, तथा अभिरूपाः - सर्वथा दर्शकजनमनोनयनहारिणः" इति पदद्वयं बोध्यम् । तथाप्रतिरूपाः - असाधारणरूपयुक्ताः इति ॥ ०५ ॥ ४३ शाखाओं और अवान्तर शाखाओं के विटप- विस्तार से युक्त हैं ये इतने मोटे है कि अनेक पुरुष एक साथ हाथ पसारे तब भी इनके स्कन्ध को अपने अङ्क में नहीं भर सकते हैं । इनका जो स्कन्ध है वह मोटे होने के साथ सान्द्र है- मजबूत है, पोला नहीं है । गोल है- आडा 1 टेडा नहीं है | सरल है इनके पत्र ऐसे हैं कि जिनमें छिद्र का नामतक भी नहीं है । अथवावृक्षों की डालियों आपस में इस रूप से मिली हुई हैं कि उनके पत्र आपस में एक दूसरे पत्रों के साथ संलग्न होते गये हैं । अतः छिद्र वहां नहीं होता है । इसलिये सूर्य की किरणों को वहां प्रवेश करने के लिये स्थान नही प्राप्त होता है, " इत्यादि रूप से इस सूत्रपाठ में आगत यह araण्ड का वर्णन जीवामिगम सूत्र में व्याख्यात किया जा चुका है । अतः वहीं से इस पाठ की व्याख्या जान लेनी चाहिये ||५|| એટલા વિશાળ છે કે અનેક પુરુષ એકી સાથે હાથ પહેાળા કરે છતાં એ એમના થાને પેાતાના બાહુઓમાં સમાહિત કરી શકતા નથી. એમતા જે કન્યા છે તે મેાટા હોવાથી सान्द्र छे, भक्त छे, पोला नथी, गोण छे, आडा-वांग नथी, सरण छे. खेमना पांडा એ એવા છે કે જેમનામાં છિદ્ર નથી અથવા વૃક્ષેાની શાખાએ એક ખીજાથી એવી રીતે સમ્મિલિત થયેલી છે કે તેમના પાંદડાએ પરસ્પર સલગ્ન થઇ ગયાં છે. એથી ત્યાં છિદ્રો રહ્યા નથી, એથી સૂર્યંના કિરાને ત્યાં પ્રવેશવા માટે અવકાશ નથી. ઈત્યાદિરૂપમાં આ સૂત્ર પાઠમાં વર્ણિત આ વનખડનું વણ ન જીવાભિગમ સૂત્રમાં વ્યાખ્યાત કરવામાં આવેલ છે. જિજ્ઞાસુઓએ ત્યાંથી આ પાઠની વ્યાખ્યા જાણી લેવી જોઈ એ. પા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy