SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ५३० जम्बूद्वीपप्रज्ञप्तिसूत्रे मणिसुवर्णः कल्पितहाराहारत्रिसरिकपालम्बप्रलम्बमानकटिसूत्रसुकृतशोभः, पिनद्धग्रैवे यकाऽङ्गुलीयक ललिताङ्गकललितक चाभरणः, नानामणिकटकत्रुटिकस्तम्भितभुजः अधिक सश्रीका, कुण्डलोदद्योतिताननः' मुकुटदीप्तशिरस्कः, हारावस्तृतसुकृतवक्षस्कः, प्रलम्बप्रलम्बमान सुकृतपटोद्योरीयकः, मुद्रिकापिङ्गलागुलिकः नानामणि कनकविमल माहाधनिपुण 'ओअवि' परिकर्मित' मिसमिसेत' दीप्यमाना विरचितमुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्ताविद्ध वीरवलयः, किं बहुना कल्पवृक्षक इव अलङ्कृतो विमूषित व नरेन्द्रः सकोरण यावत् चतुप्रचामर वालवीजिताङ्गः, मङ्गल जय जय शब्दकृतालोकः, अनेक गण नायक दण्डनायक यावत् दूतसन्धिपालैः सार्द्ध संपरिवृतः धवलमहामेघ निर्गत इव यावत् शशीव प्रियदर्शना नरपतिः धूपपुष्पगन्धमाल्यहस्तगतो मज्जनगृहात् प्रतिनिष्कामति, प्रतिनिष्कम्य यत्रैव चक्ररत्नं तत्रैव प्रधारितवान् गमनाय ॥ सू ३ ॥ टीका-"तए णं" इत्यादि । 'तए णं' ततोमाण्डलिकत्वप्राप्त्यनन्तरं खलु 'तस्स भरहस्स रण्णो' तस्य भरतस्य राज्ञः 'अण्णया कयाइ' अन्यदा कदाचित्-अन्यस्मिन् कस्मिंश्चित् काले माण्डलिकत्वं पालयतः वर्षसहस्रेगते सति 'आउहघरसालाए' आयुधगृ. हशालायां शस्त्रागारशालायाम् 'दिव्वे चक्करयणे समुप्पज्जित्था' दिव्यं चक्ररत्नं समुदपधत समुत्पन्नम् 'तए णं' ततश्चक्ररत्नोत्पत्तेरनन्तरं खलु ‘से आउहघरिए' स आयुधगृहिकः-आयुधगृहशालारक्षकः ‘भरहस्स रण्णो आउहघरसालाए दिव्वं चक्करयणं समुप्पण्णं पासइ' भरतस्य राज्ञः आयुधगृहशालायां दिव्यं चक्ररत्नं समुत्पन्न पश्यति 'पासित्ता' दृष्ट्वा 'हट्टतुट्टचित्त माणदिए' हृष्टतुष्टचित्तानन्दितः, हृष्टतुष्टः-अतीवतुष्टः तथा चित्तेन आनन्दितः अत्र मकार आर्षत्वात् यद्वा हृष्टतुष्टम्-अत्यर्थं तुष्टं हृष्टं वा-'अहो मया इदमपूर्व "भरतचक्रवर्ती का दिग्विजयादि का वर्णन" तएणं भरहस्स रण्णो अण्णया कयाइ' इत्यादि -सूत्र ३ टीकार्थ-(तरूणं) माण्डलिकत्व प्राप्ति के अनन्तर (तस्स भरहस्स) उस भरत की (अण्णया कयाइ) किसी एक समय जब को माण्डलिकत्व पदमें रहते रहते एक हजार वर्ष व्यतीत होगये तब- (आउहघरसालाए) शस्त्रागारशालामें (दिव्वे चक्करयणे समुपिज्जित्था) दिव्य चक्ररत्न उत्पन्न हुआ ( तएणं से आउहधरिए भरहस्स रण्णा आउह धरसालाए दिव्वं चक्करयणं समुप्पण्णं पासइ ) जब आयुधशाला के रक्षक ने भरत की आयुधशाला में दिव्य चक्ररत्न उत्पन्नहुआ देखा तो ( पासित्ता ) देखकर वह ( हट्ट तुद्व चित्तमाणंदिए नंदिए पीइमणे परमसोमण "मरत यवती नी यानि पनि 'त एणं तस्स भरहस्स दण्णो अण्णया कयाई' इत्यादि-सू० ४ टी--(तए ण) मांसप प्राप्ति ५छ(तस्स भरहस्स) ते मरतनी (अण्णया कयाई) मे समये न्यारे भisleeq ५६ ५२ सभासीन २डतां मे १२ वर्ष यतात गया त्यारे (आउहघरसालाए) शस्त्रा॥२॥णामा (दिव्वे चक्करयणे समुप्प જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy