SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कार सू.. १ भरतवर्षनामकारणनिरूपणम् ५१३ च्यते भरतवर्ष २? इति अस्मिन् क्षेत्र भरतचक्रवर्ती आसीद् अतएवास्य भरत वर्षमिति नाम जातम् इति भगवान् प्रदर्शति-'गोयमा' इत्यादि 'गोयमा ! भरहे णं वासे वेयड्ढस्स पव्ययस्स दाहिणेणं' भगवानाह-हे गौतम ! भरते खलु वर्षे वैताढ्यस्य पर्वतस्य दक्षिणे दक्षिदिग्वति भागे इत्यर्थः 'चोद्दसुत्तरं जायणसयं एकारस एगृणवीसइभाए जोयणस्स अबाहाए' चतुर्दशोत्तरं योजनशतम् एकादशचैकोनविंशतिभागान् योजनस्य अबाधया अन्तरं कृत्वा 'लवणसमुदस्स उत्तरेणं चोद्दमुत्तरं जोयणसयं एक्कारसय एगूणवीसइभाए जोयणस्स अबाहाए'तथा लवणसमुद्रस्योत्तरे दक्षिणलवणसमुद्रस्य उत्तरेभागे, चतुर्दशोत्तरं योजनशतम् एकादश चैकोनविंशतिभागान् योजनस्य अबाधया-अन्तरं कृत्वा, पूर्वापरसमुद्रयो गङ्गा सिन्धुभ्यां व्यवहितत्वान्न तद्विवक्षा कृता 'गंगाए महाणईए पच्चत्थिमेणं' गंगाया महानद्या पश्चात्ये पश्विमायाम् 'सिंधुए महाणईए पुरथिमेणं' सिन्ध्वा महानद्याः पूर्वस्यां दिशि'दाहिणद्धभरहमज्झिल्लतिभागस्स बहुमज्झदेसभाए'दक्षिणार्द्धभरतस्य मध्यमत. टीकार्थ--- १ इस सूत्र द्वारा श्री गौतम स्वामीने प्रभु से इस प्रकार पूछा है-कि (से केणट्रेणं भंते ! एवं बुच्चइ भरहे वासे २ ) हे भदन्त ! इस भरत क्षेत्र का नाम भरत क्षेत्र ऐसा किस कारण से रखा गया है ? इसके उत्तर में प्रभु श्री कहते हैं ( गोयमा ! भरहे णं वासेवेअद्धस्स पव्वयस्स दाहिणेणं चोद्दसुत्तरं जोयणसयं एक्कारमय एगूणविसइभाए जोय णस्स अवाहाए लवणसमुदस्स उत्तरेणं ) हे गौतम ! भरत क्षेत्र के वैताढय पर्वत के दक्षिण भाग में-११४. योजन के अन्तराल से तथा दक्षिण लवण समुद्र के उत्तर भाग में -११४ १९ १योजन के अन्तराल से ( गंगाए महाणइए पच्चत्थिमेणं ) गंगा नदी की पश्चिदिशामें (सिंधूए महाणईए पुरस्थिमेणं) सिन्धुनदीकी पूर्वदिशामें (दाहिणद्धभरहमज्झिल्लतिभागस्स टी -20 सूत्र प3 गौतमस्वामी प्रभुने प्रभाव प्रश्न ४या छ । (से केणटेणं भंते एवं बुच्चइ भरहेवासे २) महन्त ! 241 भरतक्षेत्रनुं नाम भरतक्षेत्र मेरीत ॥ ४॥२९थी प्रसिद्ध यु छ ? अनायासमा प्रभु रहेछ (गोयमा! भरहेणं वासे वेअद्धस्स दाहिणेणं चोद्दसुत्तर जोयणसय एक्कारसय एग्णवीसइभाए जोयणस्स अवाहाए लवणसमुदस्स उत्तरेण) હે ગૌતમ ! ભરતક્ષેત્રના વૈતાઢ્ય પર્વતના દક્ષિણભાગથી ૧૧૪જનના અંતરાલથી તેમજ दक्षिा सप समुद्रना उत्तरमामा ११४-११११८ योजना मतसथी (गंगाए महाणईए पच्चथिमेणं) महानहीनी पश्चिम दिशामा (सिंधूए महाणईए पुरथिमेणं सिंधु नदीनी पूर्व हिशामा (दाहिणभरहमज्झिल्लतिभागस्स बहुमज्झदेसभाए) मने क्षिा मरतना मध्यतृतीय भागना मई मध्यप्रदेश सभा (एत्थ ण बिणीआ णाम रायहाणी पण्णत्ता) વિનીતા નામક એક રાજધાની કહેવામાં આવેલ છે. ૧૧૪ જનની ઉત્પત્તિનો પ્રકાર આ પ્રમાણે છે. ભરતક્ષેત્રને વિસ્તાર પર૬ દા૧૯ જન જેટલો છે. વૈતાદ્યપર્વતનો વ્યાસ ૫૦ જન જેટલું છે. તે આને ભરતક્ષેત્રના વિસ્તારમાંથી બાદ કરીએ તે ૪૭૬ ૪૧૯ જન શેષ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy