SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ ५०० ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे उक्कोसेणे पुचकोडी आउयं पालेहिंति, पालित्ता अप्पेगइआ णिरयगामी जाव अंत करेहिति । तीसेणं समाए तओ वंसा समुपज्जिस्संति, तं जहातित्थगरवंसे चक्कवहिवंसे दसावंसे । तीसेणं समाए तेवीसं सित्थगरा, एक्कारस चकचट्टी णव बलदेवा णय वासुदेवा समुप्पज्जिस्संति सू०५९) छाया-तस्यां खलु समायाम् एकविंशत्या वर्ष लहस्नैः काले व्यतिकान्ते अनन्तैर्वर्णपर्यवैर्या धत् परिवर्द्धमानः परिबर्द्धमानः अत्र खलु दुष्षमसुषमा नाम समा कालः प्रतिपत्स्यते श्रमणा युष्मन् ! तस्यां खलु भदन्त ! समायां भरतस्य वर्षस्य कीदृश आकारभावप्रत्यवतारो भयि प्यति ? गौतम ! बहुसमरमणीयो यावत् अकृत्रिमैश्चैव । तेषां खलु भदन्त ! मनुजानां कोदशक आकारभावप्रत्ययतारो भविष्यति ? । गौतम! तेषां खलु मनुजानां षविधं संहनन षविधं संस्थान बहूनि धषि ऊर्ध्वमुच्यत्वेन जघन्येन अन्तर्मुहर्तम् उत्कर्षेण पूर्व कोटोम् आयुष्क पालयिष्यन्ति पालयित्वा अप्येकके निरयगमिनो यावत् अन्तं करिष्यन्ति । तस्यां खलु समायां त्रयो वंशा समुत्पत्स्यन्ते तद्यथा-तीर्थकरवंशः चक्रवर्तिवंश २, दशाहवंशः तस्यां खलु समायां त्रयोविंशति स्तोर्थकराः एकादश चकवर्तिनः नब बलदेवाः नव वासुदेवाः समुत्पत्स्यन्ते ॥सू ५९।। टीका - "तीसे णं समाए" इत्यादि । (समणाउसो) श्रमणायुष्मन् हे आयुष्मन् श्रमण (तीसेणं समाए) तस्यां खलु समायाम् (एक्कवीसाए चाससहस्से हिं) एकविंशत्या वर्षसहः प्रमिते (काले वीइक्कंते ) काले व्यतिक्रान्ते (अणंतेहिं वण्णपज्जवेहि) अनतैर्णपर्यवैः (जाव) यावत्-यावत्पदेन (अणं तेहि गंधपज्जवेहि) इत्य रभ्य (अणंतपरिघुइडीए) इत्यन्तः पाठः संग्राह्यः, (परिवढेमाणे२) परिवर्द्धमानः २ (एत्थ ण) अत्र खलुअस्मिन् भरते वर्षे खलु (दूसमसुसमा णामं समा काले) दुष्पमसुषमा नाम समा कालः ॥ उत्सर्पिणी के दुप्पम सुषमा का वर्णन तीसे णं समाए एक्क वीसाए वाससहस्सेहि काले वीइक्फते' इत्यादि सूत्र-५९ टीकार्थ-(समणाउसो) हे आयुष्मन् श्रमण (तीसेणं समाए) उस उत्सर्पिणी में (एकवीसाए याससहस्से हिं) २१हजार वर्ष प्रमाण वाला जब (काले वीइक्कते) यह दुष्पमा नाम का द्वितीय काल समाप्त हो जायेगा तब (अणंतेहिं वण्णपज्जवेहि जाव परिवड्ढेमाणे२ एत्थणं दूसमसुसमा गामं समा काले पडिवग्जिस्सइ)अनन्त वर्ण पर्यायों से यावत् अनन्त गंध आदि पर्यायों से अनन्त गुण रूप में ઉત્સર્પિણીના દુષમસુષમાનું વર્ણન-- 'तीसेणं समाए एक्कयीसाए वाससहस्से हिं काले वोइक्कंते इत्यादि सूत्र ॥५॥ साथ-- (समणाउसो) है भायु भन् भए ! (तीसे णं समाए) ते उत्सवमा (एक्कबीसाए वाससहस्सेहि ) २१ १२ १५ प्रमाणवाणी न्यारे (काले वीइक्कते) से हमा नाम द्वितीय समास यश त्यारे (अणंतेहि वण्णपज्जवेहि जाच परिपडे माणे २एत्थ ण दसमसुसमा णाम समा काले पडिज्जिसइ) सनत या पर्यायोथी यावत અનંત ગંધ આદિ પર્યાયાથી અનંત ગુણ રૂપમાં વૃદ્ધિ ગત થતા આ ભરતક્ષેત્રમાં દષમ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy