SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ५६ अवसपपिणी दुष्पमारक वैशिष्य निरूपणम् ४८५ हरिय-ओसहिए उवचिय-तय-पत्तपवोलंकुर-पृष्फ-फल समुइए सुहो वभोगे यावि भविस्सइ ॥ सू ५६ ।। छाया-तस्मिन् काले तस्मिन् समये पुष्करसंवत्तको नाम महामेघः प्रादुर्भविव्यति- भरतप्रमाणमात्र आयामेन तदनुरूपं च खलु विष्कम्भवाहल्येन । ततः खलु स पुष्करसंवतको महामेघःक्षिप्रमेव प्रस्तनिष्यति, क्षिप्रमेव प्रस्तन्य क्षिप्रमेव प्रविद्योतिष्यते, क्षिप्रमेव प्रबिधुत्य क्षिप्रमेव युग-मुसल-मुष्टि-प्रमाण-मावामिर्धाराभिः ओघमेघ सप्तरात्रं वर्ष वर्षिष्यति यः खलु भरतस्य वर्षस्य भूमिमागम् अङ्गारभूतं मुमुरभूतं क्षारिकभूतं ततकटाहभूतं तप्तसमज्योतिभूतं निर्वापयिष्यतीति । तस्मिश्च खलु पुष्करसंवर्तके महामेधे सप्तरात्रं निपतिते सति अत्र खलु क्षीरमेघो नाम महामेघः प्रादुर्भबिष्यति भरतप्रमाणमात्र आयामेन तदनुरूपश्च खलु विष्कम्भबाहल्येन । ततः खलु स क्षीरमेघो नाम महामेघः क्षिप्रमेव प्रस्तनिष्यति यावत् क्षिप्रमेव युगमुसलमुष्टि यावत् सप्तरात्रं वर्ष वर्षिष्यति, यः खलु भरतवर्षस्य भूमो वर्ण गन्ध रसं स्पर्श च जनयिष्यति, तस्मिश्च खलु क्षीरमेधे सप्तरात्रं निपतिते सति अत्र खलु घृतमेंघा नाम महामेघः प्रादुर्भविष्यति भरतप्रमाणमात्र आयामेन तदनुरूपश्च खलु विष्कम्भवाहल्येन । ततः खलु घृतमेघो नाम महामेघः क्षिप्रमेव प्रस्तनिष्यति यावत् वर्ष वर्षिष्यति, यःखलु भरतस्य वर्षस्य भूमौ स्नेहभावं जनयिष्यति, तस्मिश्च खल घृतमेघे सप्तरात्रे निपतिते सति अत्र खलु अमृतमेघो नाम महामेघः प्रादुभविष्यति भरतप्रमाणमात्र आपामेन, यावद वर्ष वर्षिष्यति, यः खल भारते वर्षे वृक्षगुल्म-लता-वल्ली-तृण-पर्वत-हरितको-पधिप्रवाला-कुरादिकान् तृणवनस्पतिकायिकान् जनयिष्पति, तस्मिश्च खलु अमृतमें वे सप्तरात्रं निपतिते सति अत्र खलु रसमे घो नाम महामेघः प्रादुर्भविष्यति भरतप्रमाणमात्र आयामेन यावद् वर्ष वर्षिष्पति यः खलु तेषां बहूनां वृक्ष-गुल्म-गुच्छलता-वल्लि-तृण-पर्वतग-हरितौषधि-प्रवाला-कुरादिकानां तिक्तकटुक-कषाया-म्ल-मधुरान् पञ्वविधान् रसविशेषान् जनयिष्यति । ततः खलु भरतं वर्ष भविष्यति प्ररूढ वृक्ष-गुच्छ-गुलम-लता-चल्ली-तृण-पर्वतक-हरितको-पधिकम् उपचित्तस्वपत्र-प्रवाला-कुर-पुष्प-फल-समुदित-सुखोपभोगं चापि भविष्यति ॥सू०॥ ५६॥ टीका-'तेणं कालेणं' इत्यादि । (तेण कालेणं) तस्मिन् काले उत्सर्पिण्या द्वितीयारकलक्षणे (तेण समएणं) तस्मिन् समये-उत्सर्पिणीगतद्वितीयारकप्रथमसमये (पुक्खलसंव इस उत्सर्पिणी के दुष्षमा आरे में अवसर्पिणो के दुष्षमा आरे को अपेक्षा जो विशिष्टता है उसका वर्णन करते हुए सुत्रकार कहते हैं । तेणं कालेणं तेणं समएणं पुक्खलसंवट्टए णामं महामेहे' इत्यादि. टीकार्थ-इस उत्सर्पिणी के द्वितीय आरक रूप दुष्षमा काल में-इसकाल के प्रथम આ ઉત્સપિણીના દુષમા આરામાં અવસર્પિણીના દુષમા આરાની અપેક્ષાએ જે વિશિ. પ્રતા છે. તેનું વર્ણન કરતાં સૂત્રકાર કહે છે– 'ते णं कालेणं तेणं समएण पुक्खलसंवट्टए णामं महामेहे' इत्यादि. सू. ५६॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy