SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४८४ जम्बूद्वीपप्रज्ञप्तिसूत्रे अस्या उत्सर्पिणी दुष्षमायाः अवसर्पिणी दुष्पमाया वैशिष्यमाह मूलम्- तेणं कालेणं तेणं समएणं पुक्खलसंवट्टए णामं महामेहे पाउ भविस्सइ भरहप्पमाणमित्ते आयामेणं तदणुरूवं च णं विक्खंभवाहल्लेणं तए णं से पुक्खलसंवट्टए महामेहे खिप्पामेव पतणतणाइस्सइ खिप्पामेव पतणतणाइत्ता. खिप्पामेव पविज्जुआइस्सइ, खिप्पामेव पविज्जुआइत्ता, खिप्पामेव जुगमुसलमुट्टिप्पमाणमित्ताहिं धाराहिं ओघमेघ सत्तरत्तं वासं वासिस्सइ, जे णं भरहस्स वासस्स मूमिभागं इंगालमूयं मुम्मुरमूयं छारि यभूयं तत्तकवेल्लुगभूयं तत्तसमजोइभूयं णिव्वाविस्सतित्ति । तंसि च णं पुक्खलसंवगंसि महामेहंसि सत्तरत्तं णिवत्तितंसि समाणंसि एत्थणं खीरमेहे णामं महामेहे पाउभविस्सइ भरहप्पमाणमित्ते आयामेणं तदगुरूवं च णं विक्खंभबाहल्लेणं ! तए णं से खीरमेहे णामं महामहे खिप्पा मेव पतणतणाइस्सइ जाव खिप्पामेव जुगमुसलमुट्ठि जाव सत्तरत्तं वासं वासिस्सइ, जेणं भरहवासस्स भूमीए वण्ण गंधं रसं फासं च जणइस्सइ, तंसि च णं खोरमेहंसि सत्तरत्तं णिवत्तितंसि समाणंसि इत्थणं घयमेहे णामं महामेहे पाउन्भविस्सइ भरहप्पमाणमेत्ते आयामेणं तदणुरूवं च णं विखभबाहल्लेणं । तएण से घय मेहे महा मेहे खिप्पामेव पतणतणाइस्सइ जाव वासंवासिम्सइ, जे णं भरहस्स वासस्स भूमीए सिणेहभावं जणइस्सइ तंसि च णं घयमेहंसि सत्तरत्तं णिवत्तितंसि समाणसि एत्थणं अमयमेहे णाम महामेहे पाउभविस्सइ भरहप्पमाणमित्तं आयामेणं जाव वासं वासिस्सइ जे णं भरहेवासे रुक्खगुच्छगुम्मलयवल्लितणपव्वगहरितओसहि पवालंकु रमाइए तणवणस्सइकाइए जणइस्सइ तेसिं च णं अमयमेंहंसि सत्तरत्तं णिवतितंसिसमाणंसि एत्थ णं रसमेहे नाममहामेहे पाउब्मविस्सइ भरहप्पमाणमित्त आयामेणं जाव वासं वासिस्सइ जेणे तेसिं बहणं रुक्खगुच्छ-गुम्मवल्लि-तण-पव्वग हरित-ओसहि.पवालं-कुरमादीणं-तित्त-कडुयलय-कसाय-अंबिल-मुहुरे पंचविहे रसविसेसे जणइस्सइ । तए णं भरहे वासे भविस्सइ परूढ-रुक्ख-गुच्छ गुम्म-लय-वल्लि-तणपव्वयग જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy