SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४६८ जम्बूद्वीपप्रज्ञप्तिसूत्रे (फुट्टसिरा) स्फुटितशिरसः स्फुटतानि-रेखावत्त्वात् स्फुटितानीव शिरांसि-मस्तकानि-येषां ते तथा-रेखायुक्त शिरस इत्यर्थः, तथा (कविलपलिअकेसा) कपिलपलितकेशाः कपिला:कपिलवर्णाः धूम्रवर्णाः पलिताः-श्वेतवर्णाश्च केशा येषां ते तथा धूम्रवर्णश्वेतवर्णकेशधारिणः (बहुण्हारुणिसंपिणद्ध दुद्दमणिज्जरूवा) बहु स्नायु-निसंपिनद्ध दुर्दर्शनीयरूपा बहुभिःबहुसंख्यकाभिः स्नायुभिः - अङ्गप्रत्यङ्गन्धिबन्धनरूपाभिः वस्नसाभिः निसंपिनद्धाःअतीव संनिबद्धाः, अतएव दुर्दर्शनीयरूपाः दुर्दर्शनीयं रूपं येषां ते तथा-अशोभनाकृतिकाः, ततः पदद्वयस्य कर्मधारयः, तथा ( संकुडिअवलीतरंगपरिवेढियंगमंगा) संकुटितवलीतरङ्गपरिवेष्टिताङ्गाङ्गाः-वल्यः रेखात्मकास्त्वग्विकारास्तासां ये तरङ्गा-परम्पराः तैः परिवेष्टितानि-व्याप्तानि अङ्गानि-अवयवा यस्मिस्तद् वलीतरङ्गपरिवेष्टिताङ्गम्, संकुटितं-संकोचमुपगतं तथाविधमङ्ग येषां ते तथा रेखायुक्तसंकुचितशरीरा इत्यर्थः, अतएव (जरापरिणयव्य थेरगणरा) जरापरिणता इव स्थविरकनराः-वार्धक्यमुपगता वृद्धनरा इव प्रतीयमानाः वृद्धसादृश्यमेव प्रकटयति ( पविरलपरिसडियदंससेढी) प्रविरल-परिशटित दन्तश्रेणयः प्रविरला:-पृथक् पृथक स्थिताः परिशाटिता:परिशाटमुपगता दन्तश्रेणिः -दन्तपंक्ति येषां ते तथा-सान्तरालपरिपतितदन्तश्रेणियुक्ता इत्यर्थः, अतएव (उब्भडघटमुहा) उझटपटमुखाः-उद्भटं-विकटं घटमुखमिव मुखं येषां ते तथा अल्पदन्तवत्वेन घटमुखतुल्यमुखयुक्ताः, तथा-(विसमणयणवंकणासा) विषमनय, नवक्रनासाः विषमे-अतुल्ये नयने-नेत्रे वक्रा-कुटिला नासा-- नासिका च येषां ते तथा कठोर होगा तथा नीली भाण्ड में बार बार डालने से जैसा वस्त्र में नील रंग गहरा जम जाता है वैसा ही गहरा वह श्यामवर्ण-नील रंग- इनके शरीर का होगा. इनके मस्तक रेखाओं से युक्त होंगे इन्के मस्तक के जो केश होगें वे कपिल वर्णवाले-घूमके जैसे वर्णवाले और सफेद रंग के होंगे. इनकी आकृति अनेक स्नायु जाल से घिरो हुइ रहने के कारण दुर्दर्शनीय रहेगी. इनका अङ्गरेखात्मक बलियों को परम्परा से - झुर्रियों से व्याप्त रहेगा. संकोच युक्त होगा अतएव ये ऐसे देखने पर प्रतोत होंगे कि मानो वृद्धावस्था से आलिङ्गितवृद्धजन हो हैं इनको दन्त पङक्ति विरल होगी और वह भी सडो हुइ होगी-या परिपतित होगी. इनका मुख इससे ऐसा लगेगा कि मानों यह घडे का हि विकृत मुख है. (विसमणयणवंकणासा) इनके दोनों नेत्र बराबर नहीं होंगे-अतुल्य होंगे और नाक इनको कुटिल होगी(वंकवली विगयभेपणमुहा) बली विकार वाला होने से एवंજેમ-ક્રર થશે. એમના શરીરને સ્પર્શ એકદમ વધારે કઠોર થશે તેમને નીલીભાંડમાં વાર વાર ઝબોળવાથી જેમ વસ્ત્રમાં નીલરંગ ઘેરે જામી જાય છે તે જ ઘેરે શ્યામવર્ણ નીલરંગ-એમના શરીરને થશે. એમના મસ્તકે રેખાએથી યુક્ત થશે, એમના મસ્તકના વાળ પઢવાવાળા ધમાડાના જેવાવણવાળા અને સફેદ રંગવાળા થશે. એમની આકતિ અનેક સ્નાયુજોલ વેષ્ટિત હોવાથી દેશનીય રહેશે. એમનું અંગ રેખાક કરચલીઓથી વ્યાપ્ત રહેશે. સંકેચ યુક્ત થશે એથી જોવામાં એવા લાગશે જે કે જાણે વૃદ્ધાવસ્થાથી આલિંગિત થયેલ વૃદ્ધજન જ છે. એમની દંતપંક્તિ વિરલ થશે અને તે પણ સડી ગયેલી હશે અથવા પરિપતિત થશે. એમનું મુખ એનાથી એવું લાગશે કે જાણે તે ઘડાનું જ વિકૃત મુખ छ. (विसमणयणवंकणाला) से मना भन्ने नत्र १२१५२ नहीशे मतुल्य हशमन જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy